Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 168

वातस्य नु महिमानं रथस्य रुजन्नेति सतनयन्नस्यघोषः |
दिविस्प्र्ग यात्यरुणानि कर्ण्वन्नुतो एति पर्थिव्यारेणुमस्यन ||
सं परेरते अनु वातस्य विष्ठा ऐनं गछन्ति समनं नयोषाः |
ताभिः सयुक सरथं देव ईयते.अस्य विश्वस्यभुवनस्य राजा ||
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः |
अपां सखा परथमजा रतावा कव सविज्जातः कुत आबभूव ||
आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषः |
घोषा इदस्य शर्ण्विरे न रूपं तस्मै वातायहविषा विधेम ||

vātasya nu mahimānaṃ rathasya rujanneti stanayannasyaghoṣaḥ |
divispṛgh yātyaruṇāni kṛṇvannuto eti pṛthivyāreṇumasyan ||
saṃ prerate anu vātasy viṣṭhā ainaṃ ghachanti samanaṃ nayoṣāḥ |
tābhiḥ sayuk sarathaṃ deva īyate.asya viśvasyabhuvanasya rājā ||
antarikṣe pathibhirīyamāno na ni viśate katamaccanāhaḥ |
apāṃ sakhā prathamajā ṛtāvā kva svijjātaḥ kuta ābabhūva ||
ātmā devānāṃ bhuvanasya gharbho yathāvaśaṃ carati devaeṣaḥ |
ghoṣā idasya śṛṇvire na rūpaṃ tasmai vātāyahaviṣā vidhema ||


Next: Hymn 169