Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 166

रषभं मा समानानां सपत्नानां विषासहिम |
हन्तारंशत्रूणां कर्धि विराजं गोपतिं गवाम ||
अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः |
अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः ||
अत्रैव वो.अपि नह्याम्युभे आर्त्नी इव जयया |
वाचस पतेनि षेधेमान यथा मदधरं वदान ||
अभिभूरहमागमं विश्वकर्मेण धाम्ना |
आ वश्चित्तमा वो वरतमा वो.अहं समितिं ददे ||
योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम |
अधस्पदान म उद वदत मण्डूका इवोदकान्मण्डूका उदकादिव ||

ṛṣabhaṃ mā samānānāṃ sapatnānāṃ viṣāsahim |
hantāraṃśatrūṇāṃ kṛdhi virājaṃ ghopatiṃ ghavām ||
ahamasmi sapatnahendra ivāriṣṭo akṣataḥ |
adhaḥ sapatnāme padorime sarve abhiṣṭhitāḥ ||
atraiva vo.api nahyāmyubhe ārtnī iva jyayā |
vācas pateni ṣedhemān yathā madadharaṃ vadān ||
abhibhūrahamāghamaṃ viśvakarmeṇa dhāmnā |
ā vaścittamā vo vratamā vo.ahaṃ samitiṃ dade ||
yoghakṣemaṃ va ādāyāhaṃ bhūyāsamuttama ā vo mūrdhānamakramīm |
adhaspadān ma ud vadata maṇḍūkā ivodakānmaṇḍūkā udakādiva ||


Next: Hymn 167