Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 146

अरण्यान्यरण्यान्यसौ या परेव नश्यसि |
कथाग्रामं न पर्छसि न तवा भीरिव विन्दती.अ.अ.अन ||
वर्षारवाय वदते यदुपावति चिच्चिकः |
आघाटिभिरिवधावयन्नरण्यानिर्महीयते ||
उत गाव इवादन्त्युत वेश्मेव दर्श्यते |
उतो अरण्यानिःसायं शकटीरिव सर्जति ||
गामङगैष आ हवयति दार्वङगैषो अपावधीत |
वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ||
न वा अरण्यानिर्हन्त्यन्यश्चेन नाभिगछति |
सवादोःफलस्य जग्ध्वाय यथाकामं नि पद्यते ||
आञ्जनगन्धिं सुरभिं बह्वन्नामक्र्षीवलाम |
पराहम्म्र्गाणां मातरमरण्यानिमशंसिषम ||

araṇyānyaraṇyānyasau yā preva naśyasi |
kathāghrāmaṃ na pṛchasi na tvā bhīriva vindatī.a.a.an ||
vṛṣāravāya vadate yadupāvati ciccikaḥ |
āghāṭibhirivadhāvayannaraṇyānirmahīyate ||
uta ghāva ivādantyuta veśmeva dṛśyate |
uto araṇyāniḥsāyaṃ śakaṭīriva sarjati ||
ghāmaṅghaiṣa ā hvayati dārvaṅghaiṣo apāvadhīt |
vasannaraṇyānyāṃ sāyamakrukṣaditi manyate ||
na vā araṇyānirhantyanyaścen nābhighachati |
svādoḥphalasya jaghdhvāya yathākāmaṃ ni padyate ||
āñjanaghandhiṃ surabhiṃ bahvannāmakṛṣīvalām |
prāhammṛghāṇāṃ mātaramaraṇyānimaśaṃsiṣam ||


Next: Hymn 147