Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 138

तव तय इन्द्र सख्येषु वह्नय रतं मन्वाना वयदर्दिरुर्वलम |
यत्रा दशस्यन्नुषसो रिणन्नपः कुत्सायमन्मन्नह्यश्च दंसयः ||
अवास्र्जः परस्वः शवञ्चयो गिरिनुदाज उस्रा अपिबोमधु परियम |
अवर्धयो वनिनो अस्य दंससा शुशोचसूर्य रतजातया गिरा ||
वि सूर्यो मध्ये अमुचद रथं दिवो विदद दासय परतिमानमार्यः |
दर्ळानि पिप्रोरसुरस्य मायिन इन्द्रो वयास्यच्चक्र्वान रजिश्वना ||
अनाध्र्ष्टानि धर्षितो वयास्यन निधीन्रदेवानम्र्णदयास्यः |
मासेव सूर्यो वसु पुर्यमा ददे गर्णानःशत्रून्रश्र्णाद विरुक्मता ||
अयुद्धसेनो विभ्वा विभिन्दता दाशद वर्त्रहा तुज्यानि तेजते |
इन्द्रस्य वज्रादबिभेदभिश्नथः पराक्रामच्छुन्ध्युरजहदुष अनः ||
एता तया ते शरुत्यानि केवला यदेक एकमक्र्णोरयज्ञम |
मासां विधानमदधा अधि दयवि तवया विभिन्नम्भरति परधिं पिता ||

tava tya indra sakhyeṣu vahnaya ṛtaṃ manvānā vyadardirurvalam |
yatrā daśasyannuṣaso riṇannapaḥ kutsāyamanmannahyaśca daṃsayaḥ ||
avāsṛjaḥ prasvaḥ śvañcayo ghirinudāja usrā apibomadhu priyam |
avardhayo vanino asya daṃsasā śuśocasūrya ṛtajātayā ghirā ||
vi sūryo madhye amucad rathaṃ divo vidad dāsaya pratimānamāryaḥ |
dṛḷāni piprorasurasya māyina indro vyāsyaccakṛvān ṛjiśvanā ||
anādhṛṣṭāni dhṛṣito vyāsyan nidhīnradevānamṛṇadayāsyaḥ |
māseva sūryo vasu puryamā dade ghṛṇānaḥśatrūnraśṛṇād virukmatā ||
ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate |
indrasya vajrādabibhedabhiśnathaḥ prākrāmacchundhyurajahaduṣa anaḥ ||
etā tyā te śrutyāni kevalā yadeka ekamakṛṇorayajñam |
māsāṃ vidhānamadadhā adhi dyavi tvayā vibhinnambharati pradhiṃ pitā ||


Next: Hymn 139