Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 130

यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः |
इमे वयन्ति पितरो य आययुः पर वयाप वयेत्यासते तते ||
पुमानेनं तनुत उत कर्णत्ति पुमान वि तत्ने अधि नाकेस्मिन |
इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ||
कासीत परमा परतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत |
छन्दः किमासीत परौगं किमुक्थंयद देवा देवमयजन्त विश्वे ||
अग्नेर्गायत्र्यभवत सयुग्वोष्णिहया सविता सं बभूव |
अनुष्टुभा सोम उक्थैर्महस्वान बर्हस्पतेर्ब्र्हती वाचमावत ||
विराण मित्रावरुणयोरभिश्रीरिन्द्रस्य तरिष्टुब इहभागो अह्नः |
विश्वान देवाञ जगत्या विवेश तेनचाक्ळिप्र रषयो मनुष्याः ||
चाक्ळिप्रे तेन रषयो मनुष्या यज्ञे जाते पितरो नःपुराणे |
पश्यन मन्ये मनसा चक्षसा तान य इमंयज्ञमयजन्त पूर्वे ||
सहस्तोमाः सहछन्दस आव्र्तः सहप्रमा रषयः सप्तदैव्याः |
पूर्वेषां पन्थामनुद्र्श्य धीरा अन्वालेभिरेरथ्यो न रश्मीन ||

yo yajño viśvatastantubhistata ekaśataṃ devakarmebhirāyataḥ |
ime vayanti pitaro ya āyayuḥ pra vayāpa vayetyāsate tate ||
pumānenaṃ tanuta ut kṛṇatti pumān vi tatne adhi nākeasmin |
ime mayūkhā upa sedurū sadaḥ sāmāni cakrustasarāṇyotave ||
kāsīt pramā pratimā kiṃ nidānamājyaṃ kimāsītparidhiḥ ka āsīt |
chandaḥ kimāsīt praughaṃ kimukthaṃyad devā devamayajanta viśve ||
aghnerghāyatryabhavat sayughvoṣṇihayā savitā saṃ babhūva |
anuṣṭubhā soma ukthairmahasvān bṛhaspaterbṛhatī vācamāvat ||
virāṇ mitrāvaruṇayorabhiśrīrindrasya triṣṭub ihabhāgho ahnaḥ |
viśvān devāñ jaghatyā viveśa tenacākḷipra ṛṣayo manuṣyāḥ ||
cākḷipre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥpurāṇe |
paśyan manye manasā cakṣasā tān ya imaṃyajñamayajanta pūrve ||
sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ saptadaivyāḥ |
pūrveṣāṃ panthāmanudṛśya dhīrā anvālebhirerathyo na raśmīn ||


Next: Hymn 131