Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 127

रात्री वयख्यदायती पुरुत्रा देव्यक्षभिः |
विश्वाधि शरियो.अधित ||
ओर्वप्रा अमर्त्या निवतो देव्युद्वतः |
जयोतिषा बाधतेतमः ||
निरु सवसारमस्क्र्तोषसं देव्यायती |
अपेदु हासतेतमः ||
सा नो अद्य यस्या वयं नि ते यामन्न्नविक्ष्महि |
वर्क्षेन वसतिं वयः ||
नि गरामासो अविक्षत नि पद्वन्तो नि पक्षिणः |
निश्येनासश्चिदर्थिनः ||
यावया वर्क्यं वर्कं यवय सतेनमूर्म्ये |
अथा नःसुतरा भव ||
उप मा पेपिशत तमः कर्ष्णं वयक्तमस्थित |
उष रणेवयातय ||
उप ते गा इवाकरं वर्णीष्व दुहितर्दिवः |
रात्रि सतोमंन जिग्युषे ||

rātrī vyakhyadāyatī purutrā devyakṣabhiḥ |
viśvāadhi śriyo.adhita ||
orvaprā amartyā nivato devyudvataḥ |
jyotiṣā bādhatetamaḥ ||
niru svasāramaskṛtoṣasaṃ devyāyatī |
apedu hāsatetamaḥ ||
sā no adya yasyā vayaṃ ni te yāmannnavikṣmahi |
vṛkṣena vasatiṃ vayaḥ ||
ni ghrāmāso avikṣata ni padvanto ni pakṣiṇaḥ |
niśyenāsaścidarthinaḥ ||
yāvayā vṛkyaṃ vṛkaṃ yavaya stenamūrmye |
athā naḥsutarā bhava ||
upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktamasthita |
uṣa ṛṇevayātaya ||
upa te ghā ivākaraṃ vṛṇīṣva duhitardivaḥ |
rātri stomaṃna jighyuṣe ||


Next: Hymn 128