Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 125

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः |
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नीहमश्विनोभा ||
अहं सोममाहनसं बिभर्म्यहं तवष्टारमुतपूषणं भगम |
अहं दधामि दरविणं हविष्मतेसुप्राव्ये यजमानाय सुन्वते ||
अहं राष्ट्री संगमनी वसूनां चिकितुषी परथमायज्ञियानाम |
तां मा देवा वयदधुः पुरुत्राभूरिस्थात्रां भूर्यावेशयन्तीम ||
मया सो अन्नमत्ति यो विपश्यति यः पराणिति य ईंश्र्णोत्युक्तम |
अमन्तवो मां त उप कषियन्ति शरुधिश्रुत शरद्धिवं ते वदामि ||
अहमेव सवयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः |
यं कामये तं-तमुग्रं कर्णोमि तम्ब्रह्माणं तं रषिं तं सुमेधाम ||
अहं रुद्राय धनुरा तनोमि बरह्मद्विषे शरवे हन्तवाु |
अहं जनाय समदं कर्णोम्यहं दयावाप्र्थिवी आविवेश ||
अहं सुवे पितरमस्य मूर्धन मम योनिरप्स्वन्तः समुद्रे |
ततो वि तिष्ठे भुवनानु विश्वोतामूं दयांवर्ष्मणोप सप्र्शामि ||
अहमेव वात इव पर वाम्यारभमाणा भुवनानि विश्वा |
परो दिवा पर एना पर्थिव्यैतावती महिना सं बभूव ||

ahaṃ rudrebhirvasubhiścarāmyahamādityairutaviśvadevaiḥ |
ahaṃ mitrāvaruṇobhā bibharmyahamindrāghnīahamaśvinobhā ||
ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramutapūṣaṇaṃ bhagham |
ahaṃ dadhāmi draviṇaṃ haviṣmatesuprāvye yajamānāya sunvate ||
ahaṃ rāṣṭrī saṃghamanī vasūnāṃ cikituṣī prathamāyajñiyānām |
tāṃ mā devā vyadadhuḥ purutrābhūristhātrāṃ bhūryāveśayantīm ||
mayā so annamatti yo vipaśyati yaḥ prāṇiti ya īṃśṛṇotyuktam |
amantavo māṃ ta upa kṣiyanti śrudhiśruta śraddhivaṃ te vadāmi ||
ahameva svayamidaṃ vadāmi juṣṭaṃ devebhirutamānuṣebhiḥ |
yaṃ kāmaye taṃ-tamughraṃ kṛṇomi tambrahmāṇaṃ taṃ ṛṣiṃ taṃ sumedhām ||
ahaṃ rudrāya dhanurā tanomi brahmadviṣe śarave hantavāu |
ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivī āviveśa ||
ahaṃ suve pitaramasya mūrdhan mama yonirapsvantaḥ samudre |
tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃvarṣmaṇopa spṛśāmi ||
ahameva vāta iva pra vāmyārabhamāṇā bhuvanāni viśvā |
paro divā para enā pṛthivyaitāvatī mahinā saṃ babhūva ||


Next: Hymn 126