Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 101

उद बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवःसनीळाः |
दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि हवये वः ||
मन्द्रा कर्णुध्वं धिय आ तनुध्वं नावमरित्रपरणींक्र्णुध्वम |
इष्क्र्णुध्वमायुधारं कर्णुध्वं पराञ्चंयज्ञं पर णयता सखायः ||
युनक्त सीरा वि युगा तनुध्वं कर्ते योनौ वपतेह बीजम |
गिरा च शरुष्टिः शभरा असन नो नेदीय इत सर्ण्यःपक्वमेयात ||
सीरा युञ्जन्ति कवयो युगा वि तन्वते पर्थक |
धीरादेवेषु सुम्नया ||
निराहावान कर्णोतन सं वरत्रा दधातन |
सिञ्चामहावतमुद्रिणं वयं सुषेकमनुपक्षितम ||
इष्क्र्ताहावमवतं सुवरत्रं सुषेचनम |
उद्रिणं सिञ्चेक्षितम ||
परीणीताश्वान हितं जयाथ सवस्तिवाहं रथमित्क्र्णुध्वम |
दरोणाहावमवतमश्मचक्रमंसत्रकोशंसिञ्चता नर्पाणम ||
वरजं कर्णुध्वं स हि वो नर्पाणो वर्म सीव्यध्वं बहुलाप्र्थूनि |
पुरः कर्णुध्वमायसीरध्र्ष्टा मा वः सुस्रोच्चमसो दरंहता तम ||
आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतांयज्ञियामिह |
सा नो दुहीयद यवसेव गत्वी सहस्रधारापयसा मही गौः ||
आ तू षिञ्च हरिमीं दरोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः |
परि षवजध्वं दश कक्ष्याभिरुभे धुरौ परति वह्निं युनक्त ||
उभे धुरौ वह्निरापिब्दमानो.अन्तर्योनेव चरति दविजानिः |
वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम ||
कप्र्न नरः कप्र्थमुद दधातन चोदयत खुदतवाजसातये |
निष्टिग्र्यः पुत्रमा चयावयोतय इन्द्रंसबाध इह सोमपीतये ||

ud budhyadhvaṃ samanasaḥ sakhāyaḥ samaghnimindhvaṃ bahavaḥsanīḷāḥ |
dadhikrāmaghnimuṣasaṃ ca devīmindrāvato'vase ni hvaye vaḥ ||
mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvamaritraparaṇīṃkṛṇudhvam |
iṣkṛṇudhvamāyudhāraṃ kṛṇudhvaṃ prāñcaṃyajñaṃ pra ṇayatā sakhāyaḥ ||
yunakta sīrā vi yughā tanudhvaṃ kṛte yonau vapateha bījam |
ghirā ca śruṣṭiḥ śabharā asan no nedīya it sṛṇyaḥpakvameyāt ||
sīrā yuñjanti kavayo yughā vi tanvate pṛthak |
dhīrādeveṣu sumnayā ||
nirāhāvān kṛṇotana saṃ varatrā dadhātana |
siñcāmahāavatamudriṇaṃ vayaṃ suṣekamanupakṣitam ||
iṣkṛtāhāvamavataṃ suvaratraṃ suṣecanam |
udriṇaṃ siñceakṣitam ||
prīṇītāśvān hitaṃ jayātha svastivāhaṃ rathamitkṛṇudhvam |
droṇāhāvamavatamaśmacakramaṃsatrakośaṃsiñcatā nṛpāṇam ||
vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulāpṛthūni |
puraḥ kṛṇudhvamāyasīradhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam ||
ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃyajñiyāmiha |
sā no duhīyad yavaseva ghatvī sahasradhārāpayasā mahī ghauḥ ||
ā tū ṣiñca harimīṃ drorupasthe vāśībhistakṣatāśmanmayībhiḥ |
pari ṣvajadhvaṃ daśa kakṣyābhirubhe dhurau prati vahniṃ yunakta ||
ubhe dhurau vahnirāpibdamāno.antaryoneva carati dvijāniḥ |
vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvamakhananta utsam ||
kapṛn naraḥ kapṛthamud dadhātana codayata khudatavājasātaye |
niṣṭighryaḥ putramā cyāvayotaya indraṃsabādha iha somapītaye ||


Next: Hymn 102