Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 95

हये जाये मनसा तिष्ठ घोरे वचांसि मिश्राक्र्णवावहै नु |
न नौ मन्त्रा अनुदितास एते मयस करन्परतरे चनाहन ||
किमेता वाचा कर्णवा तवाहं पराक्रमिषमुषसामग्रियेव |
पुरूरवः पुनरस्तं परेहि दुरापना वातैवाहमस्मि ||
इषुर्न शरिय इषुधेरसना गोषाः शतसा न रंहिः |
अवीरे करतौ वि दविद्युतन नोरा न मायुं चितयन्तधुनयः ||
सा वसु दधती शवशुराय वय उषो यदि वष्ट्यन्तिग्र्हात |
अस्तं ननक्षे यस्मिञ्चाकन दिवा नक्तंश्नथिता वैतसेन ||
तरिः सम माह्नः शनथयो वैतसेनोत सम मे.अव्यत्यैप्र्णासि |
पुरूरवो.अनु ते केतमायं राजा मे वीर तन्वस्तदासीः ||
या सुजूर्णिः शरेणिः सुम्नापिर्ह्रदेचक्षुर्न गरन्थिनीचरण्युः |
ता अञ्जयो.अरुणयो न सस्रुः शरिये गावो नधेनवो.अनवन्त ||
समस्मिञ जायमान आसत गना उतेमवर्धन नद्यःस्वगूर्ताः |
महे यत तवा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ||
सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे |
अप सम मत तरसन्ती न भुज्युस्ता अत्रसन रथस्प्र्शोनाश्वाः ||
यदासु मर्तो अम्र्तासु निस्प्र्क सं कषोणीभिः करतुभिर्नप्र्ङकते |
ता आतयो न तन्वः शुम्भत सवा अश्वासो नक्रीळयो दन्दशानाः ||
विद्युन न या पतन्ती दविद्योद भरन्ती मे अप्या काम्यानि |
जनिष्टो अपो नर्यः सुजातः परोर्वशी तिरत दीर्घमायुः ||
जज्ञिष इत्था गोपीथ्याय हि दधाथ तत पुरूरवो मोजः |
अशासं तवा विदुषी सस्मिन्नहन न म आश्र्णोःकिमभुग वदासि ||
कदा सूनुः पितरं जात इछाच्चक्रन नाश्रु वर्तयद्विजानन |
को दम्पती समनसा वि यूयोदध यदग्निःश्वशुरेषु दीदयत ||
परति बरवाणि वर्तयते अश्रु चक्रन न करन्ददाध्येशिवायै |
पर तत ते हिनवा यत ते अस्मे परेह्यस्तं नहिमूर मापः ||
सुदेवो अद्य परपतेदनाव्र्त परावतं परमां गन्तवा उ |
अधा शयीत निरतेरुपस्थे.अधैनं वर्का रभसासोद्युः ||
पुरूरवो मा मर्था मा पर पप्तो मा तवा वर्कासो अशिवास उक्षन |
न वै सत्रैणानि सख्यानि सन्ति सालाव्र्काणांह्र्दयान्येता ||
यद विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः |
घर्तस्य सतोकं सक्र्दह्न आश्नां तादेवेदन्तात्र्पाणा चरामि ||
अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशींवसिष्ठः |
उप तवा रातिः सुक्र्तस्य तिष्ठान नि वर्तस्वह्र्दयं तप्यते मे ||
इति तवा देवा इम आहुरैळ यथेमेतद भवसिम्र्त्युबन्धुः |
परजा ते देवान हविषा यजाति सवर्ग उ तवमपि मादयासे ||

haye jāye manasā tiṣṭha ghore vacāṃsi miśrākṛṇavāvahai nu |
na nau mantrā anuditāsa ete mayas karanparatare canāhan ||
kimetā vācā kṛṇavā tavāhaṃ prākramiṣamuṣasāmaghriyeva |
purūravaḥ punarastaṃ parehi durāpanā vātaivāhamasmi ||
iṣurna śriya iṣudherasanā ghoṣāḥ śatasā na raṃhiḥ |
avīre kratau vi davidyutan norā na māyuṃ citayantadhunayaḥ ||
sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭyantighṛhāt |
astaṃ nanakṣe yasmiñcākan divā naktaṃśnathitā vaitasena ||
triḥ sma māhnaḥ śnathayo vaitasenota sma me.avyatyaipṛṇāsi |
purūravo.anu te ketamāyaṃ rājā me vīra tanvastadāsīḥ ||
yā sujūrṇiḥ śreṇiḥ sumnaāpirhradecakṣurna ghranthinīcaraṇyuḥ |
tā añjayo.aruṇayo na sasruḥ śriye ghāvo nadhenavo.anavanta ||
samasmiñ jāyamāna āsata ghnā utemavardhan nadyaḥsvaghūrtāḥ |
mahe yat tvā purūravo raṇāyāvardhayandasyuhatyāya devāḥ ||
sacā yadāsu jahatīṣvatkamamānuṣīṣu mānuṣo niṣeve |
apa sma mat tarasantī na bhujyustā atrasan rathaspṛśonāśvāḥ ||
yadāsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhirnapṛṅkte |
tā ātayo na tanvaḥ śumbhata svā aśvāso nakrīḷayo dandaśānāḥ ||
vidyun na yā patantī davidyod bharantī me apyā kāmyāni |
janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrghamāyuḥ ||
jajñiṣa itthā ghopīthyāya hi dadhātha tat purūravo maojaḥ |
aśāsaṃ tvā viduṣī sasminnahan na ma āśṛṇoḥkimabhugh vadāsi ||
kadā sūnuḥ pitaraṃ jāta ichāccakran nāśru vartayadvijānan |
ko dampatī samanasā vi yūyodadha yadaghniḥśvaśureṣu dīdayat ||
prati bravāṇi vartayate aśru cakran na krandadādhyeśivāyai |
pra tat te hinavā yat te asme parehyastaṃ nahimūra māpaḥ ||
sudevo adya prapatedanāvṛt parāvataṃ paramāṃ ghantavā u |
adhā śayīta nirterupasthe.adhainaṃ vṛkā rabhasāsoadyuḥ ||
purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa ukṣan |
na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃhṛdayānyetā ||
yad virūpācaraṃ martyeṣvavasaṃ rātrīḥ śaradaścatasraḥ |
ghṛtasya stokaṃ sakṛdahna āśnāṃ tādevedantātṛpāṇā carāmi ||
antarikṣaprāṃ rajaso vimānīmupa śikṣāmyurvaśīṃvasiṣṭhaḥ |
upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasvahṛdayaṃ tapyate me ||
iti tvā devā ima āhuraiḷa yathemetad bhavasimṛtyubandhuḥ |
prajā te devān haviṣā yajāti svargha u tvamapi mādayāse ||


Next: Hymn 96