Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 91

सं जाग्र्वद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस पदे |
विश्वस्य होता हविषो वरेण्यो विभुर्विभावासुषखा सखीयते ||
स दर्शतश्रीरतिथिर्ग्र्हे-गर्हे वने-वने शिश्रियेतक्ववीरिव |
जनं-जनं जन्यो नाति मन्यते विश आक्षेति विश्यो विशं विशम ||
सुदक्षो दक्षैः करतुनासि सुक्रतुरग्ने कविः काव्येनासिविश्ववित |
वसुर्वसूनां कषयसि तवमेक इद दयावा चयानि पर्थिवी च पुष्यतः ||
परजानन्नग्ने तव योनिं रत्वियमिळायास पदे घर्तवन्तमासदः |
आ ते चिकित्र उषसामिवेतयो.अरेपसः सूर्यस्येवरश्मयः ||
तव शरियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसांन केतवः |
यदोषधीरभिस्र्ष्टो वनानि च परिस्वयं चिनुषे अन्नमास्ये ||
तमोषधीर्दधिरे गर्भं रत्वियं तमापो अग्निंजनयन्त मातरः |
तमित समानं वनिनश्च वीरुधोऽनतर्वतीश्च सुवते च विश्वहा ||
वातोपधूत इषितो वशाननु तर्षु यदन्ना वेविषद्वितिष्ठसे |
आ ते यतन्ते रथ्यो यथा पर्थक छर्धांस्यग्ने अजराणि धक्षतः ||
मेधाकारं विदथस्य परसाधनमग्निं होतारम्परिभूतमं मतिम |
तमिदर्भे हविष्या समानमित्तमिन महे वर्णते नान्यं तवत ||
तवामिदत्र वर्णते तवायवो होतारमग्ने विदथेषुवेधसः |
यद देवयन्तो दधति परयाण्सि ते हविष्मन्तोमनवो वर्क्तबर्हिषः ||
तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः |
तव परशास्त्रं तवमध्वरीयसि बरह्माचासि गर्हपतिश्च नो दमे ||
यस्तुभ्यमग्ने अम्र्ताय मर्त्यः समिधा दाशदुत वाहविष्क्र्ति |
तस्य होता भवसि यासि दूत्यमुप बरूषेयजस्यध्वरीयसि ||
इमा अस्मै मतयो वाचो अस्मदान रचो गिरः सुष्टुतयःसमग्मत |
वसूयवो वसवे जातवेदसे वर्द्धासु चिद वर्धनोयासु चाकनत ||
इमां परत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशतेश्र्णोतु नः |
भूया अन्तरा हर्द्यस्य निस्प्र्शे जायेवपत्य उशती सुवासाः ||
यस्मिन्नश्वास रषभास उक्षणो वशा मेषावस्र्ष्टास आहुताः |
कीलालपे सोमप्र्ष्ठाय वेधसेह्र्दा मतिं जनये चारुमग्नये ||
अहाव्यग्ने हविरास्ये ते सरुचीव घर्तं चम्वीव सोमः |
वाजसनिं रयिमस्मे सुवीरं परशस्तं धेहि यशसम्ब्र्हन्तम ||

saṃ jāghṛvadbhirjaramāṇa idhyate dame damūnā iṣayanniḷas pade |
viśvasya hotā haviṣo vareṇyo vibhurvibhāvāsuṣakhā sakhīyate ||
sa darśataśrīratithirghṛhe-ghṛhe vane-vane śiśriyetakvavīriva |
janaṃ-janaṃ janyo nāti manyate viśa ākṣeti viśyo viśaṃ viśam ||
sudakṣo dakṣaiḥ kratunāsi sukraturaghne kaviḥ kāvyenāsiviśvavit |
vasurvasūnāṃ kṣayasi tvameka id dyāvā cayāni pṛthivī ca puṣyataḥ ||
prajānannaghne tava yoniṃ ṛtviyamiḷāyās pade ghṛtavantamāsadaḥ |
ā te cikitra uṣasāmivetayo.arepasaḥ sūryasyevaraśmayaḥ ||
tava śriyo varṣyasyeva vidyutaścitrāścikitra uṣasāṃna ketavaḥ |
yadoṣadhīrabhisṛṣṭo vanāni ca parisvayaṃ cinuṣe annamāsye ||
tamoṣadhīrdadhire gharbhaṃ ṛtviyaṃ tamāpo aghniṃjanayanta mātaraḥ |
tamit samānaṃ vaninaśca vīrudho'ntarvatīśca suvate ca viśvahā ||
vātopadhūta iṣito vaśānanu tṛṣu yadannā veviṣadvitiṣṭhase |
ā te yatante rathyo yathā pṛthak chardhāṃsyaghne ajarāṇi dhakṣataḥ ||
medhākāraṃ vidathasya prasādhanamaghniṃ hotāramparibhūtamaṃ matim |
tamidarbhe haviṣyā samānamittamin mahe vṛṇate nānyaṃ tvat ||
tvāmidatra vṛṇate tvāyavo hotāramaghne vidatheṣuvedhasaḥ |
yad devayanto dadhati prayāṇsi te haviṣmantomanavo vṛktabarhiṣaḥ ||
tavāghne hotraṃ tava potraṃ ṛtviyaṃ tava neṣṭraṃ tvamaghnid ṛtāyataḥ |
tava praśāstraṃ tvamadhvarīyasi brahmācāsi ghṛhapatiśca no dame ||
yastubhyamaghne amṛtāya martyaḥ samidhā dāśaduta vāhaviṣkṛti |
tasya hotā bhavasi yāsi dūtyamupa brūṣeyajasyadhvarīyasi ||
imā asmai matayo vāco asmadān ṛco ghiraḥ suṣṭutayaḥsamaghmata |
vasūyavo vasave jātavedase vṛddhāsu cid vardhanoyāsu cākanat ||
imāṃ pratnāya suṣṭutiṃ navīyasīṃ voceyamasmā uśateśṛṇotu naḥ |
bhūyā antarā hṛdyasya nispṛśe jāyevapatya uśatī suvāsāḥ ||
yasminnaśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣāavasṛṣṭāsa āhutāḥ |
kīlālape somapṛṣṭhāya vedhasehṛdā matiṃ janaye cārumaghnaye ||
ahāvyaghne havirāsye te srucīva ghṛtaṃ camvīva somaḥ |
vājasaniṃ rayimasme suvīraṃ praśastaṃ dhehi yaśasambṛhantam ||


Next: Hymn 92