Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 84

तवया मन्यो सरथमारुजन्तो हर्षमाणासो धर्षितामरुत्वः |
तिग्मेषव आयुधा संशिशाना अभि पर यन्तुनरो अग्निरूपाः ||
अग्निरिव मन्यो तविषितः सहस्व सेनानीर्नः सहुरे हूतेधि |
हत्वाय शत्रून वि भजस्व वेद ओजो मिमानो वि मर्धोनुदस्व ||
सहस्व मन्यो अभिमातिमस्मे रुजन मर्णन परम्र्णन परेहिशत्रून |
उग्रं ते पाजो नन्वा रुरुध्रे वशी वशंनयस एकज तवम ||
एको बहूनामसि मन्यवीळितो विशं-विशं युधये संशिशाधि |
अक्र्त्तरुक तवया युजा वयं दयुमन्तं घोषंविजयाय कर्ण्महे ||
विजेषक्र्दिन्द्र इवानवब्रवो.अस्माकं मन्यो अधिपा भवेह |
परियं ते नाम सहुरे गर्णीमसि विद्मा तमुत्सं यताबभूथ ||
आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूतौत्तरम |
करत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूतसंस्र्जि ||
संस्र्ष्टं धनमुभयं समाक्र्तमस्मभ्यं दत्तांवरुणश्च मन्युः |
भियं दधाना हर्दयेषु शत्रवःपराजितासो अप नि लयन्ताम ||

tvayā manyo sarathamārujanto harṣamāṇāso dhṛṣitāmarutvaḥ |
tighmeṣava āyudhā saṃśiśānā abhi pra yantunaro aghnirūpāḥ ||
aghniriva manyo tviṣitaḥ sahasva senānīrnaḥ sahure hūtaedhi |
hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdhonudasva ||
sahasva manyo abhimātimasme rujan mṛṇan pramṛṇan prehiśatrūn |
ughraṃ te pājo nanvā rurudhre vaśī vaśaṃnayasa ekaja tvam ||
eko bahūnāmasi manyavīḷito viśaṃ-viśaṃ yudhaye saṃśiśādhi |
akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃvijayāya kṛṇmahe ||
vijeṣakṛdindra ivānavabravo.asmākaṃ manyo adhipā bhaveha |
priyaṃ te nāma sahure ghṛṇīmasi vidmā tamutsaṃ yataābabhūtha ||
ābhūtyā sahajā vajra sāyaka saho bibharṣyabhibhūtauttaram |
kratvā no manyo saha medyedhi mahādhanasya puruhūtasaṃsṛji ||
saṃsṛṣṭaṃ dhanamubhayaṃ samākṛtamasmabhyaṃ dattāṃvaruṇaśca manyuḥ |
bhiyaṃ dadhānā hṛdayeṣu śatravaḥparājitāso apa ni layantām ||


Next: Hymn 85