Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 71

बर्हस्पते परथमं वाचो अग्रं यत परैरत नामधेयन्दधानाः |
यदेषां शरेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ||
सक्तुमिव-तित-उना पुनन्तो यत्र धीरा मनसा वाचमक्रत |
अत्रा सखायः सख्यानि जानते भद्रैषांलक्ष्मीर्निहिताधि वाचि ||
यज्ञेन वाचः पदवीयमायन तामन्वविन्दन्न्र्षिषुप्रविष्टाम |
तामाभ्र्त्या वयदधुः पुरुत्रा तां सप्तरेभा अभि सं नवन्ते ||
उत तवः पश्यन न ददर्श वाचमुत तवः शर्ण्वन नश्र्णोत्येनाम |
उतो तवस्मै तन्वं वि सस्रे जायेव पत्यौशती सुवासाः ||
उत तवं सख्ये सथिरपीतमाहुर्नैनं हिन्वन्त्यपिवाजिनेषु |
अधेन्वा चरति माययैष वाचं शुश्रुवानफलामपुष्पाम ||
यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागोस्ति |
यदीं शर्णोत्यलकं शर्णोति नहि परवेद सुक्र्तस्यपन्थाम ||
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमाबभूवुः |
आदघ्नास उपकक्षास उ तवे हरदा इव सनात्वा उत्वे दद्र्श्रे ||
हर्दा तष्टेषु मनसो जवेषु यद बराह्मणाः संयजन्तेसखायः |
अत्राह तवं वि जहुर्वेद्याभिरोहब्रह्माणो विचरन्त्यु तवे ||
इमे ये नार्वां न परश्चरन्ति न बराह्मणासो नसुतेकरासः |
त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ||
सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः |
किल्बिषस्प्र्त पितुषणिर्ह्येषामरं हितो भवतिवाजिनाय ||
रचां तवः पोषमास्ते पुपुष्वान गायत्रं तवो गायतिशक्वरीषु |
बरह्मा तवो वदति जातविद्यां यज्ञस्यमात्रां वि मिमीत उ तवः ||

bṛhaspate prathamaṃ vāco aghraṃ yat prairata nāmadheyandadhānāḥ |
yadeṣāṃ śreṣṭhaṃ yadaripramāsītpreṇā tadeṣāṃ nihitaṃ ghuhāviḥ ||
saktumiva-tita-unā punanto yatra dhīrā manasā vācamakrata |
atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃlakṣmīrnihitādhi vāci ||
yajñena vācaḥ padavīyamāyan tāmanvavindannṛṣiṣupraviṣṭām |
tāmābhṛtyā vyadadhuḥ purutrā tāṃ saptarebhā abhi saṃ navante ||
uta tvaḥ paśyan na dadarśa vācamuta tvaḥ śṛṇvan naśṛṇotyenām |
uto tvasmai tanvaṃ vi sasre jāyeva patyauśatī suvāsāḥ ||
uta tvaṃ sakhye sthirapītamāhurnainaṃ hinvantyapivājineṣu |
adhenvā carati māyayaiṣa vācaṃ śuśruvānaphalāmapuṣpām ||
yastityāja sacividaṃ sakhāyaṃ na tasya vācyapi bhāghoasti |
yadīṃ śṛṇotyalakaṃ śṛṇoti nahi praveda sukṛtasyapanthām ||
akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamābabhūvuḥ |
ādaghnāsa upakakṣāsa u tve hradā iva snātvā utve dadṛśre ||
hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajantesakhāyaḥ |
atrāha tvaṃ vi jahurvedyābhirohabrahmāṇo vicarantyu tve ||
ime ye nārvāṃ na paraścaranti na brāhmaṇāso nasutekarāsaḥ |
ta ete vācamabhipadya pāpayā sirīstantraṃ tanvate aprajajñayaḥ ||
sarve nandanti yaśasāghatena sabhāsāhena sakhyā sakhāyaḥ |
kilbiṣaspṛt pituṣaṇirhyeṣāmaraṃ hito bhavativājināya ||
ṛcāṃ tvaḥ poṣamāste pupuṣvān ghāyatraṃ tvo ghāyatiśakvarīṣu |
brahmā tvo vadati jātavidyāṃ yajñasyamātrāṃ vi mimīta u tvaḥ ||


Next: Hymn 72