Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 56

इदं त एकं पर ऊ त एकं तर्तीयेन जयोतिषा संविशस्व |
संवेशने तन्वश्चारुरेधि परियो देवानाम्परमे जनित्रे ||
तनूष टे वाजिन तन्वं नयन्ती वाममस्मभ्यं धातुशर्म तुभ्यम |
अह्रुतो महो धरुणाय देवान दिवीवज्योतिः सवमा मिमीयाः ||
वाज्यसि वाजिनेना सुवेनीः सुवित सतोमं सुवितो दिवंगाः |
सुवितो धर्म परथमानु सत्या सुवितो देवान सुवितोऽनु पत्म ||
महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपिक्रतुम |
समविव्यचुरुत यान्यत्विषुरैषां तनूषु निविविशुः पुनः ||
सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमितामिमानाः |
तनूषु विश्वा भुवना नि येमिरे परासारयन्तपुरुध परजा अनु ||
दविधा सूनवो.असुरं सवर्विदमास्थापयन्त तर्तीयेनकर्मणा |
सवां परजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम ||
नावा न कषोदः परदिशः पर्थिव्याः सवस्तिभिरतिदुर्गाणि विश्वा |
सवां परजां बर्हदुक्थो महित्वावरेष्वदधादा परेषु ||

idaṃ ta ekaṃ para ū ta ekaṃ tṛtīyena jyotiṣā saṃviśasva |
saṃveśane tanvaścāruredhi priyo devānāmparame janitre ||
tanūṣ ṭe vājin tanvaṃ nayantī vāmamasmabhyaṃ dhātuśarma tubhyam |
ahruto maho dharuṇāya devān divīvajyotiḥ svamā mimīyāḥ ||
vājyasi vājinenā suvenīḥ suvita stomaṃ suvito divaṃghāḥ |
suvito dharma prathamānu satyā suvito devān suvito'nu patma ||
mahimna eṣāṃ pitaraścaneśire devā deveṣvadadhurapikratum |
samavivyacuruta yānyatviṣuraiṣāṃ tanūṣu niviviśuḥ punaḥ ||
sahobhirviśvaṃ pari cakramū rajaḥ pūrvā dhāmānyamitāmimānāḥ |
tanūṣu viśvā bhuvanā ni yemire prāsārayantapurudha prajā anu ||
dvidhā sūnavo.asuraṃ svarvidamāsthāpayanta tṛtīyenakarmaṇā |
svāṃ prajāṃ pitaraḥ pitryaṃ saha āvareṣvadadhustantumātatam ||
nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhiratidurghāṇi viśvā |
svāṃ prajāṃ bṛhaduktho mahitvāvareṣvadadhādā pareṣu ||


Next: Hymn 57