Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 14

परेयिवांसं परवतो महीरनु बहुभ्यः पन्थामनुपस्पशनम |
वैवस्वतं संगमनं जनानां यमंराजानं हविषा दुवस्य ||
यमो नो गातुं परथमो विवेद नैष गव्यूतिरपभर्तवा उ |
यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाःपथ्या अनु सवाः ||
मातली कव्यैर्यमो अङगिरोभिर्ब्र्हस्पतिरकवभिर्वाव्र्धानः |
यांश्च देवा वाव्र्धुर्ये च देवांस्वाहान्ये सवधयान्ये मदन्ति ||
इमं यम परस्तरमा हि सीदाङगिरोभिः पित्र्भिःसंविदानः |
आ तवा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ||
अङगिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व |
विवस्वन्तं हुवे यः पिता ते.अस्मिन यज्ञे बर्हिष्यानिषद्य ||
अङगिरसो नः पितरो नवग्वा अथर्वाणो भर्गवः सोम्यासः |
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसेस्याम ||
परेहि परेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरःपरेयुः |
उभा राजाना सवधया मदन्ता यमं पश्यासिवरुणं च देवम ||
सं गछस्व पित्र्भिः सं यमेनेष्टापूर्तेन परमेव्योमन |
हित्वायावद्यं पुनरस्तमेहि सं गछस्व तन्वासुवर्चाः ||
अपेत वीत वि च सर्पतातो.अस्मा एतं पितरो लोकमक्रन |
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ||
अति दरव सारमेयौ शवानौ चतुरक्षौ शबलौ साधुनापथा |
अथा पितॄन सुविदत्रानुपेहि यमेन ये सधमादम्मदन्ति ||
यौ ते शवानौ यम रक्षितारौ चतुरक्षौ पथिरक्षीन्र्चक्षसौ |
ताभ्यामेनं परि देहि राजन सवस्ति चास्मानमीवं च धेहि ||
उरूणसावसुत्र्पा उदुम्बलौ यमस्य दूतौ चरतो जनाननु |
तावस्मभ्यं दर्शये सूर्याय पुनर्दातामसुमद्येह भद्रम ||
यमाय सोमं सुनुत यमय जुहुता हविः |
यमं ह यज्ञोगछत्यग्निदूतो अरंक्र्तः ||
यमाय घर्तवद धविर्जुहोत पर च तिष्ठत |
स नोदेवेष्वा यमद दीर्घमायुः पर जीवसे ||
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन |
इदं नमर्षिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिक्र्द्भ्यः ||
तरिकद्रुकेभिः पतति षळ उर्वीरेकमिद बर्हत |
तरिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ||

pareyivāṃsaṃ pravato mahīranu bahubhyaḥ panthāmanupaspaśanam |
vaivasvataṃ saṃghamanaṃ janānāṃ yamaṃrājānaṃ haviṣā duvasya ||
yamo no ghātuṃ prathamo viveda naiṣa ghavyūtirapabhartavā u |
yatrā naḥ pūrve pitaraḥ pareyurenā jajñānāḥpathyā anu svāḥ ||
mātalī kavyairyamo aṅghirobhirbṛhaspatirkvabhirvāvṛdhānaḥ |
yāṃśca devā vāvṛdhurye ca devāṃsvāhānye svadhayānye madanti ||
imaṃ yama prastaramā hi sīdāṅghirobhiḥ pitṛbhiḥsaṃvidānaḥ |
ā tvā mantrāḥ kaviśastā vahantvenā rājanhaviṣā mādayasva ||
aṅghirobhirā ghahi yajñiyebhiryama vairūpairiha mādayasva |
vivasvantaṃ huve yaḥ pitā te.asmin yajñe barhiṣyāniṣadya ||
aṅghiraso naḥ pitaro navaghvā atharvāṇo bhṛghavaḥ somyāsaḥ |
teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre saumanasesyāma ||
prehi prehi pathibhiḥ pūrvyebhiryatrā naḥ pūrve pitaraḥpareyuḥ |
ubhā rājānā svadhayā madantā yamaṃ paśyāsivaruṇaṃ ca devam ||
saṃ ghachasva pitṛbhiḥ saṃ yameneṣṭāpūrtena paramevyoman |
hitvāyāvadyaṃ punarastamehi saṃ ghachasva tanvāsuvarcāḥ ||
apeta vīta vi ca sarpatāto.asmā etaṃ pitaro lokamakran |
ahobhiradbhiraktubhirvyaktaṃ yamo dadātyavasānamasmai ||
ati drava sārameyau śvānau caturakṣau śabalau sādhunāpathā |
athā pitṝn suvidatrānupehi yamena ye sadhamādammadanti ||
yau te śvānau yama rakṣitārau caturakṣau pathirakṣīnṛcakṣasau |
tābhyāmenaṃ pari dehi rājan svasti cāsmāanamīvaṃ ca dhehi ||
urūṇasāvasutṛpā udumbalau yamasya dūtau carato janānanu |
tāvasmabhyaṃ dṛśaye sūryāya punardātāmasumadyeha bhadram ||
yamāya somaṃ sunuta yamaya juhutā haviḥ |
yamaṃ ha yajñoghachatyaghnidūto araṃkṛtaḥ ||
yamāya ghṛtavad dhavirjuhota pra ca tiṣṭhata |
sa nodeveṣvā yamad dīrghamāyuḥ pra jīvase ||
yamāya madhumattamaṃ rājñe havyaṃ juhotana |
idaṃ namaṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ||
trikadrukebhiḥ patati ṣaḷ urvīrekamid bṛhat |
triṣṭubghāyatrī chandāṃsi sarvā tā yama āhitā ||


Next: Hymn 15