Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 8

पर केतुना बर्हता यात्यग्निरा रोदसी वर्षभो रोरवीति |
दिवश्चिदन्तानुपमानुदानळ अपामुपस्थे महिषोववर्ध ||
मुमोद गर्भो वर्षभः ककुद्मानस्रेमा वत्सः शिमीवानरावीत |
स देवतात्युद्यतानि कर्ण्वन सवेषु कषयेषुप्रथमो जिगाति ||
आ यो मूर्धानं पित्रोररब्ध नयध्वरे दधिरे सूरोर्णः |
अस्य पत्मन्नरुषीरश्वभुध्ना रतस्य योनौतन्वो जुषन्त ||
उष-उषो हि वसो अग्रमेषि तवं यमयोरभवो विभावा |
रताय सप्त दधिषे पदानि जनयन मित्रं तन्वे सवायै ||
भुवश्चक्षुर्मह रतस्य गोपा भुवो वरुणो यद रतायवेषि |
भुवो अपां नपाज्जातवेदो भुवो दूतो यस्यहव्यं जुजोषः ||
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसेशिवाभिः |
दिवि मूर्धानं दधिषे सवर्षां जिह्वामग्नेचक्र्षे हव्यवाहम ||
अस्य तरितः करतुना वव्रे अन्तरिछन धीतिं पितुरेवैःपरस्य |
सचस्यमानः पित्रोरुपस्थे जामि बरुवाणायुधानि वेति ||
स पित्र्याण्यायुधनि विद्वनिन्द्रेषित आप्त्यो अभ्ययुध्यत |
तरिशीर्षाणं सप्तरश्मिं जघन्वान तवाष्ट्रस्य चिन्निः सस्र्जे तरितो गाः ||
भूरीदिन्द्र उदिनक्षन्तमोजो.अवाभिनत सत्पतिर्मन्यमानम |
तवाष्ट्रस्य चिद विश्वरूपस्य गोनामाचक्रणस्त्रीणि शीर्षा परा वर्क ||

pra ketunā bṛhatā yātyaghnirā rodasī vṛṣabho roravīti |
divaścidantānupamānudānaḷ apāmupasthe mahiṣovavardha ||
mumoda gharbho vṛṣabhaḥ kakudmānasremā vatsaḥ śimīvānarāvīt |
sa devatātyudyatāni kṛṇvan sveṣu kṣayeṣuprathamo jighāti ||
ā yo mūrdhānaṃ pitrorarabdha nyadhvare dadhire sūroarṇaḥ |
asya patmannaruṣīraśvabhudhnā ṛtasya yonautanvo juṣanta ||
uṣa-uṣo hi vaso aghrameṣi tvaṃ yamayorabhavo vibhāvā |
ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai ||
bhuvaścakṣurmaha ṛtasya ghopā bhuvo varuṇo yad ṛtāyaveṣi |
bhuvo apāṃ napājjātavedo bhuvo dūto yasyahavyaṃ jujoṣaḥ ||
bhuvo yajñasya rajasaśca netā yatrā niyudbhiḥ sacaseśivābhiḥ |
divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvāmaghnecakṛṣe havyavāham ||
asya tritaḥ kratunā vavre antarichan dhītiṃ piturevaiḥparasya |
sacasyamānaḥ pitrorupasthe jāmi bruvāṇaāyudhāni veti ||
sa pitryāṇyāyudhani vidvanindreṣita āptyo abhyayudhyat |
triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cinniḥ sasṛje trito ghāḥ ||
bhūrīdindra udinakṣantamojo.avābhinat satpatirmanyamānam |
tvāṣṭrasya cid viśvarūpasya ghonāmācakraṇastrīṇi śīrṣā parā vark ||


Next: Hymn 9