Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 4

पर ते यक्षि पर त इयर्मि मन्म भुवो यथा वन्द्यो नोहवेषु |
धन्वन्निव परपा असि तवमग्न इयक्षवे पूरवेप्रत्न राजन ||
यं तवा जनासो अभि संचरन्ति गाव उष्णमिव वरजंयविष्ठ |
दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन ||
शिशुं न तवा जेन्यं वर्धयन्ती माता बिभर्तिसचनस्यमाना |
धनोरधि परवता यासि हर्यञ जिगीषसेपशुरिवावस्र्ष्टः ||
मूरा अमूर न वयं चिकित्वो महित्वमग्ने तवमङग वित्से |
शये वव्रिश्चरति जिह्वयादन रेरिह्यते युवतिंविश्पतिः सन ||
कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः |
अस्नातापो वर्षभो न पर वेति सचेतसो यं पर्णयन्तमर्ताः ||
तनूत्यजेव तस्करा वनर्गु रशनाभिर्दशभिरभ्यधीताम |
इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथंन शुचयद्भिरङगैः ||
बरह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत |
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछन ||

pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo nohaveṣu |
dhanvanniva prapā asi tvamaghna iyakṣave pūravepratna rājan ||
yaṃ tvā janāso abhi saṃcaranti ghāva uṣṇamiva vrajaṃyaviṣṭha |
dūto devānāmasi martyānāmantarmahāṃścarasi rocanena ||
śiśuṃ na tvā jenyaṃ vardhayantī mātā bibhartisacanasyamānā |
dhanoradhi pravatā yāsi haryañ jighīṣasepaśurivāvasṛṣṭaḥ ||
mūrā amūra na vayaṃ cikitvo mahitvamaghne tvamaṅgha vitse |
śaye vavriścarati jihvayādan rerihyate yuvatiṃviśpatiḥ san ||
kūcijjāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ |
asnātāpo vṛṣabho na pra veti sacetaso yaṃ parṇayantamartāḥ ||
tanūtyajeva taskarā vanarghu raśanābhirdaśabhirabhyadhītām |
iyaṃ te aghne navyasī manīṣā yukṣvā rathaṃna śucayadbhiraṅghaiḥ ||
brahma ca te jātavedo namaśceyaṃ ca ghīḥ sadamidvardhanī bhūt |
rakṣā ṇo aghne tanayāni tokā rakṣota nastanvo aprayuchan ||


Next: Hymn 5