Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 94

अधि यदस्मिन वाजिनीव शुभ सपर्धन्ते धियः सूर्ये नविशः |
अपो वर्णानः पवते कवीयन वरजं न पशुवर्धनाय मन्म ||
दविता वयूर्ण्वन्नम्र्तस्य धाम सवर्विदे भुवनानि परथन्त |
धियः पिन्वानाः सवसरे न गाव रतायन्तीरभि वावश्र इन्दुम ||
परि यत कविः काव्या भरते शूरो न रथो भुवनानि विश्वा |
देवेषु यशो मर्ताय भूषन दक्षाय रायः पुरुभूषु नव्यः ||
शरिये जातः शरिय आ निरियाय शरियं वयो जरित्र्भ्यो दधाति |
शरियं वसाना अम्र्तत्वमायन भवन्ति सत्या समिथा मितद्रौ ||
इषमूर्जमभ्यर्षाश्वं गामुरु जयोतिः कर्णुहि मत्सि देवान |
विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसेसोम शत्रून ||

adhi yadasmin vājinīva śubha spardhante dhiyaḥ sūrye naviśaḥ |
apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma ||
dvitā vyūrṇvannamṛtasya dhāma svarvide bhuvanāni prathanta |
dhiyaḥ pinvānāḥ svasare na ghāva ṛtāyantīrabhi vāvaśra indum ||
pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā |
deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ ||
śriye jātaḥ śriya ā niriyāya śriyaṃ vayo jaritṛbhyo dadhāti |
śriyaṃ vasānā amṛtatvamāyan bhavanti satyā samithā mitadrau ||
iṣamūrjamabhyarṣāśvaṃ ghāmuru jyotiḥ kṛṇuhi matsi devān |
viśvāni hi suṣahā tāni tubhyaṃ pavamāna bādhasesoma śatrūn ||


Next: Hymn 95