Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 87

पर तु दरव परि कोशं नि षीद नर्भिः पुनानो अभि वाजमर्ष |
अश्वं न तवा वाजिनं मर्जयन्तो.अछा बर्ही रशनाभिर्नयन्ति ||
सवायुधः पवते देव इन्दुरशस्तिहा वर्जनं रक्षमाणः |
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पर्थिव्याः ||
रषिर्विप्रः पुरेता जनानां रभुर्धीर उशना काव्येन |
स चिद विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम ||
एष सय ते मधुमानिन्द्र सोमो वर्षा वर्ष्णे परि पवित्रे अक्षाः |
सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात ||
एते सोमा अभि गव्या सहस्रा महे वाजायाम्र्ताय शरवांसि |
पवित्रेभिः पवमाना अस्र्ग्रञ्छ्रवस्यवो न पर्तनाजो अत्याः ||
परि हि षमा पुरुहूतो जनानां विश्वासरद भोजना पूयमानः |
अथा भर शयेनभ्र्त परयांसि रयिं तुञ्जानो अभि वाजमर्ष ||
एष सुवानः परि सोमः पवित्रे सर्गो न सर्ष्टो अदधावदर्वा |
तिग्मे शिशानो महिषो न शर्ङगे गा गव्यन्नभिशूरो न सत्वा ||
एषा ययौ परमादन्तरद्रेः कूचित सतीरूर्वे गा विवेद |
दिवो न विद्युत सतनयन्त्यभ्रैः सोमस्य ते पवत इन्द्रधारा ||
उत सम राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः |
पूर्वीरिषो बर्हतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत ||

pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājamarṣa |
aśvaṃ na tvā vājinaṃ marjayanto.achā barhī raśanābhirnayanti ||
svāyudhaḥ pavate deva induraśastihā vṛjanaṃ rakṣamāṇaḥ |
pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ ||
ṛṣirvipraḥ puraetā janānāṃ ṛbhurdhīra uśanā kāvyena |
sa cid viveda nihitaṃ yadāsāmapīcyaṃ ghuhyaṃ nāma ghonām ||
eṣa sya te madhumānindra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ |
sahasrasāḥ śatasā bhūridāvā śaśvattamaṃ barhirā vājyasthāt ||
ete somā abhi ghavyā sahasrā mahe vājāyāmṛtāya śravāṃsi |
pavitrebhiḥ pavamānā asṛghrañchravasyavo na pṛtanājo atyāḥ ||
pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ |
athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājamarṣa ||
eṣa suvānaḥ pari somaḥ pavitre sargho na sṛṣṭo adadhāvadarvā |
tighme śiśāno mahiṣo na śṛṅghe ghā ghavyannabhiśūro na satvā ||
eṣā yayau paramādantaradreḥ kūcit satīrūrve ghā viveda |
divo na vidyut stanayantyabhraiḥ somasya te pavata indradhārā ||
uta sma rāśiṃ pari yāsi ghonāmindreṇa soma sarathaṃ punānaḥ |
pūrvīriṣo bṛhatīrjīradāno śikṣā śacīvastava tā upaṣṭut ||


Next: Hymn 88