Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 64

वर्षा सोम दयुमानसि वर्षा देव वर्षव्रतः |
वर्षा धर्माणि दधिषे ||
वर्ष्णस्ते वर्ष्ण्यं शवो वर्षा वनं वर्षा मदः |
सत्यं वर्षन वर्षेदसि ||
अश्वो न चक्रदो वर्षा सं गा इन्दो समर्वतः |
वि नो राये दुरो वर्धि ||
अस्र्क्षत पर वाजिनो गव्या सोमासो अश्वया |
शुक्रासो वीरयाशवः ||
शुम्भमाना रतायुभिर्म्र्ज्यमाना गभस्त्योः |
पवन्ते वारेव्यये ||
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा |
पवन्तामान्तरिक्ष्या ||
पवमानस्य विश्ववित पर ते सर्गा अस्र्क्षत |
सूर्यस्येव न रश्मयः ||
केतुं कर्ण्वन दिवस परि विश्वा रूपाभ्यर्षसि |
समुद्रः सोम पिन्वसे ||
हिन्वानो वाचमिष्यसि पवमान विधर्मणि |
अक्रान देवो नसूर्यः ||
इन्दुः पविष्ट चेतनः परियः कवीनां मती |
सर्जदश्वं रथीरिव ||
ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत |
सीदन्न्र्तस्य योनिमा ||
स नो अर्ष पवित्र आ मदो यो देववीतमः |
इन्दविन्द्रायपीतये ||
इषे पवस्व धारया मर्ज्यमानो मनीषिभिः |
इन्दो रुचाभिगा इहि ||
पुनानो वरिवस कर्ध्यूर्जं जनाय गिर्वणः |
हरे सर्जानाशिरम ||
पुनानो देववीतय इन्द्रस्य याहि निष्क्र्तम |
दयुतानो वाजिभिर्यतः ||
पर हिन्वानास इन्दवो.अछा समुद्रमाशवः |
धिया जूता अस्र्क्षत ||
मर्म्र्जानास आयवो वर्था समुद्रमिन्दवः |
अग्मन्न्र्तस्य योनिमा ||
परि णो याह्यस्मयुर्विश्वा वसून्योजसा |
पाहि नः शर्म वीरवत ||
मिमाति वह्निरेतशः पदं युजान रक्वभिः |
पर यत समुद्र आहितः ||
आ यद योनिं हिरण्ययमाशुरतस्य सीदति |
जहात्यप्रचेतसः ||
अभि वेना अनूषतेयक्षन्ति परचेतसः |
मज्जन्त्यविचेतसः ||
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः |
रतस्य योनिमासदम ||
तं तवा विप्रा वचोविदः परिष कर्ण्वन्ति वेधसः |
सं तवा मर्जन्त्यायवः ||
रसं ते मित्रो अर्यमा पिबन्ति वरुनः कवे |
पवमानस्य मरुतः ||
तवं सोम विपश्चितं पुनानो वाचमिष्यसि |
इन्दो सहस्रभर्णसम ||
उतो सहस्रभर्णसं वाचं सोम मखस्युवम |
पुनान इन्दवा भर ||
पुनान इन्दवेषां पुरुहूत जनानाम |
परियः समुद्रमा विश ||
दविद्युतत्या रुचा परिष्टोभन्त्या कर्पा |
सोमाः शुक्रा गवाशिरः ||
हिन्वानो हेत्र्भिर्यत आ वाजं वाज्यक्रमीत |
सीदन्तो वनुषो यथा ||
रधक सोम सवस्तये संजग्मानो दिवः कविः |
पवस्व सूर्योद्र्शे ||

vṛṣā soma dyumānasi vṛṣā deva vṛṣavrataḥ |
vṛṣā dharmāṇi dadhiṣe ||
vṛṣṇaste vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ |
satyaṃ vṛṣan vṛṣedasi ||
aśvo na cakrado vṛṣā saṃ ghā indo samarvataḥ |
vi no rāye duro vṛdhi ||
asṛkṣata pra vājino ghavyā somāso aśvayā |
śukrāso vīrayāśavaḥ ||
śumbhamānā ṛtāyubhirmṛjyamānā ghabhastyoḥ |
pavante vāreavyaye ||
te viśvā dāśuṣe vasu somā divyāni pārthivā |
pavantāmāntarikṣyā ||
pavamānasya viśvavit pra te sarghā asṛkṣata |
sūryasyeva na raśmayaḥ ||
ketuṃ kṛṇvan divas pari viśvā rūpābhyarṣasi |
samudraḥ soma pinvase ||
hinvāno vācamiṣyasi pavamāna vidharmaṇi |
akrān devo nasūryaḥ ||
induḥ paviṣṭa cetanaḥ priyaḥ kavīnāṃ matī |
sṛjadaśvaṃ rathīriva ||
ūrmiryaste pavitra ā devāvīḥ paryakṣarat |
sīdannṛtasya yonimā ||
sa no arṣa pavitra ā mado yo devavītamaḥ |
indavindrāyapītaye ||
iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ |
indo rucābhighā ihi ||
punāno varivas kṛdhyūrjaṃ janāya ghirvaṇaḥ |
hare sṛjānaāśiram ||
punāno devavītaya indrasya yāhi niṣkṛtam |
dyutāno vājibhiryataḥ ||
pra hinvānāsa indavo.achā samudramāśavaḥ |
dhiyā jūtā asṛkṣata ||
marmṛjānāsa āyavo vṛthā samudramindavaḥ |
aghmannṛtasya yonimā ||
pari ṇo yāhyasmayurviśvā vasūnyojasā |
pāhi naḥ śarma vīravat ||
mimāti vahniretaśaḥ padaṃ yujāna ṛkvabhiḥ |
pra yat samudra āhitaḥ ||
ā yad yoniṃ hiraṇyayamāśurtasya sīdati |
jahātyapracetasaḥ ||
abhi venā anūṣateyakṣanti pracetasaḥ |
majjantyavicetasaḥ ||
indrāyendo marutvate pavasva madhumattamaḥ |
ṛtasya yonimāsadam ||
taṃ tvā viprā vacovidaḥ pariṣ kṛṇvanti vedhasaḥ |
saṃ tvā mṛjantyāyavaḥ ||
rasaṃ te mitro aryamā pibanti varunaḥ kave |
pavamānasya marutaḥ ||
tvaṃ soma vipaścitaṃ punāno vācamiṣyasi |
indo sahasrabharṇasam ||
uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam |
punāna indavā bhara ||
punāna indaveṣāṃ puruhūta janānām |
priyaḥ samudramā viśa ||
davidyutatyā rucā pariṣṭobhantyā kṛpā |
somāḥ śukrā ghavāśiraḥ ||
hinvāno hetṛbhiryata ā vājaṃ vājyakramīt |
sīdanto vanuṣo yathā ||
ṛdhak soma svastaye saṃjaghmāno divaḥ kaviḥ |
pavasva sūryodṛśe ||


Next: Hymn 65