Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 14

परि परासिष्यदत कविः सिन्धोरूर्मावधि शरितः |
कारं बिभ्रत पुरुस्प्र्हम ||
गिरा यदी सबन्धवः पञ्च वराता अपस्यवः |
परिष्क्र्ण्वन्ति धर्णसिम ||
आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत |
यदी गोभिर्वसायते ||
निरिणानो वि धावति जहच्छर्याणि तान्वा |
अत्रा सं जिघ्नते युजा ||
नप्तीभिर्यो विवस्वतः शुभ्रो न माम्र्जे युवा |
गाः कर्ण्वानो न निर्णिजम ||
अति शरिती तिरश्चता गव्या जिगात्यण्व्या |
वग्नुमियर्ति यं विदे ||
अभि कषिपः समग्मत मर्जयन्तीरिषस पतिम |
पर्ष्ठा गर्भ्णत वाजिनः ||
परि दिव्यानि मर्म्र्शद विश्वानि सोम पार्थिवा |
वसूनि याह्यस्मयुः ||

pari prāsiṣyadat kaviḥ sindhorūrmāvadhi śritaḥ |
kāraṃ bibhrat puruspṛham ||
ghirā yadī sabandhavaḥ pañca vrātā apasyavaḥ |
pariṣkṛṇvanti dharṇasim ||
ādasya śuṣmiṇo rase viśve devā amatsata |
yadī ghobhirvasāyate ||
niriṇāno vi dhāvati jahaccharyāṇi tānvā |
atrā saṃ jighnate yujā ||
naptībhiryo vivasvataḥ śubhro na māmṛje yuvā |
ghāḥ kṛṇvāno na nirṇijam ||
ati śritī tiraścatā ghavyā jighātyaṇvyā |
vaghnumiyarti yaṃ vide ||
abhi kṣipaḥ samaghmata marjayantīriṣas patim |
pṛṣṭhā ghṛbhṇata vājinaḥ ||
pari divyāni marmṛśad viśvāni soma pārthivā |
vasūni yāhyasmayuḥ ||


Next: Hymn 15