Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 2

पवस्व देववीरति पवित्रं सोम रंह्या |
इन्द्रमिन्दो वर्षा विश ||
आ वच्यस्व महि पसरो वर्षेन्दो दयुम्नवत्तमः |
आ योनिं धर्णसिः सदः ||
अधुक्षत परियं मधु धारा सुतस्य वेधसः |
अपो वसिष्ट सुक्रतुः ||
महान्तं तवा महीरन्वापो अर्षन्ति सिन्धवः |
यद गोभिर्वासयिष्यसे ||
समुद्रो अप्सु माम्र्जे विष्टम्भो धरुणो दिवः |
सोमः पवित्रे अस्मयुः ||
अचिक्रदद वर्षा हरिर्महान मित्रो न दर्शतः |
सं सूर्येण रोचते ||
गिरस्त इन्द ओजसा मर्म्र्ज्यन्ते अपस्युवः |
याभिर्मदाय शुम्भसे ||
तं तवा मदाय घर्ष्वय उ लोकक्र्त्नुमीमहे |
तव परशस्तयो महीः ||
अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया |
पर्जन्यो वर्ष्टिमानिव ||
गोषा इन्दो नर्षा अस्यश्वसा वाजसा उत |
आत्मा यज्ञस्य पूर्व्यः ||

pavasva devavīrati pavitraṃ soma raṃhyā |
indramindo vṛṣā viśa ||
ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ |
ā yoniṃ dharṇasiḥ sadaḥ ||
adhukṣata priyaṃ madhu dhārā sutasya vedhasaḥ |
apo vasiṣṭa sukratuḥ ||
mahāntaṃ tvā mahīranvāpo arṣanti sindhavaḥ |
yad ghobhirvāsayiṣyase ||
samudro apsu māmṛje viṣṭambho dharuṇo divaḥ |
somaḥ pavitre asmayuḥ ||
acikradad vṛṣā harirmahān mitro na darśataḥ |
saṃ sūryeṇa rocate ||
ghirasta inda ojasā marmṛjyante apasyuvaḥ |
yābhirmadāya śumbhase ||
taṃ tvā madāya ghṛṣvaya u lokakṛtnumīmahe |
tava praśastayo mahīḥ ||
asmabhyamindavindrayurmadhvaḥ pavasva dhārayā |
parjanyo vṛṣṭimāniva ||
ghoṣā indo nṛṣā asyaśvasā vājasā uta |
ātmā yajñasya pūrvyaḥ ||


Next: Hymn 3