Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 103

अदर्शि गातुवित्तमो यस्मिन वरतान्यादधुः |
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ||
पर दैवोदासो अग्निर्देवानछा न मज्मना |
अनु मातरम्प्र्थिवीं वि वाव्र्ते तस्थौ नाकस्य सानवि ||
यस्माद रेजन्त कर्ष्टयश्चर्क्र्त्यानि कर्ण्वतः |
सहस्रसाम्मेधसाताविव तमनाग्निं धीभिः सपर्यत ||
पर यं राये निनीषसि मर्तो यस्ते वसो दाशत |
स वीरं धत्ते अग्न उक्थशंसिनं तमना सहस्रपोषिणम ||
स दर्ळ्हे चिदभि तर्णत्ति वाजमर्वता स धत्ते अक्षिति शरवः |
तवे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ||
यो विश्वा दयते वसु होता मन्द्रो जनानाम |
मधोर्न पात्रा परथमान्यस्मै पर सतोमा यन्त्यग्नये ||
अश्वं न गीर्भी रथ्यं सुदानवो मर्म्र्ज्यन्ते देवयवः |
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम ||
पर मंहिष्ठाय गायत रताव्ने बर्हते शुक्रशोचिषे |
उपस्तुतासो अग्नये ||
आ वंसते मघवा वीरवद यशः समिद्धो दयुम्न्याहुतः |
कुविन नो अस्य सुमतिर्नवीयस्यछा वाजेभिरागमत ||
परेष्ठमु परियाणां सतुह्यासावातिथिम |
अग्निं रथानां यमम ||
उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति |
दुष्टरा यस्य परवणे नोर्मयो धिया वाजं सिषासतः ||
मा नो हर्णीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः |
यः सुहोता सवध्वरः ||
मो ते रिषन ये अछोक्तिभिर्वसो.अग्ने केभिश्चिदेवैः |
कीरिश्चिद धि तवामीट्टे दूत्याय रातहव्यः सवध्वरः ||
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये |
सोभर्या उप सुष्टुतिं मादयस्व सवर्णरे ||

adarśi ghātuvittamo yasmin vratānyādadhuḥ |
upo ṣu jātamāryasya vardhanamaghniṃ nakṣanta no ghiraḥ ||
pra daivodāso aghnirdevānachā na majmanā |
anu mātarampṛthivīṃ vi vāvṛte tasthau nākasya sānavi ||
yasmād rejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ |
sahasrasāmmedhasātāviva tmanāghniṃ dhībhiḥ saparyata ||
pra yaṃ rāye ninīṣasi marto yaste vaso dāśat |
sa vīraṃ dhatte aghna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam ||
sa dṛḷhe cidabhi tṛṇatti vājamarvatā sa dhatte akṣiti śravaḥ |
tve devatrā sadā purūvaso viśvā vāmāni dhīmahi ||
yo viśvā dayate vasu hotā mandro janānām |
madhorna pātrā prathamānyasmai pra stomā yantyaghnaye ||
aśvaṃ na ghīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ |
ubhe toke tanaye dasma viśpate parṣi rādho maghonām ||
pra maṃhiṣṭhāya ghāyata ṛtāvne bṛhate śukraśociṣe |
upastutāso aghnaye ||
ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumnyāhutaḥ |
kuvin no asya sumatirnavīyasyachā vājebhirāghamat ||
preṣṭhamu priyāṇāṃ stuhyāsāvātithim |
aghniṃ rathānāṃ yamam ||
uditā yo niditā veditā vasvā yajñiyo vavartati |
duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ ||
mā no hṛṇītāmatithirvasuraghniḥ purupraśasta eṣaḥ |
yaḥ suhotā svadhvaraḥ ||
mo te riṣan ye achoktibhirvaso.aghne kebhiścidevaiḥ |
kīriścid dhi tvāmīṭṭe dūtyāya rātahavyaḥ svadhvaraḥ ||
āghne yāhi marutsakhā rudrebhiḥ somapītaye |
sobharyā upa suṣṭutiṃ mādayasva svarṇare ||


Next: Hymn 1