Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 97

या इन्द्र भुज आभरः सवर्वानसुरेभ्यः |
सतोतारमिन मघवन्नस्य वर्धय ये च तवे वर्क्तबर्हिषः ||
यमिन्द्र दधिषे तवमश्वं गां भागमव्ययम |
यजमाने सुन्वति दक्षिणावति तस्मिन तं धेहि मा पणौ ||
य इन्द्र सस्त्यव्रतो.अनुष्वापमदेवयुः |
सवैः ष एवैर्मुमुरत पोष्यं रयिं सनुतर्धेहि तं ततः ||
यच्छक्रासि परावति यदर्वावति वर्त्रहन |
अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाना विवासति ||
यद वासि रोचने दिवः समुद्रस्याधि विष्टपि |
यत पार्थिवे सदने वर्त्रहन्तम यदन्तरिक्ष आ गहि ||
स नः सोमेषु सोमपाः सुतेषु शवसस पते |
मादयस्व रादसा सून्र्तावतेन्द्र राया परीणसा ||
मा न इन्द्र परा वर्णग भवा नः सधमाद्यः |
तवं न ऊती तवमिन न आप्यं मा न इन्द्र परा वर्णक ||
अस्मे इन्द्र सचा सुते नि षदा पीतये मधु |
कर्धी जरित्रेमघवन्नवो महदस्मे इन्द्र सचा सुते ||
न तवा देवास आशत न मर्त्यासो अद्रिवः |
विश्वा जातानिशवसाभिभूरसि न तवा देवास आशत ||
विश्वाः पर्तना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रंजजनुश्च राजसे |
करत्वा वरुष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम ||
समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये |
सवर्पतिंयदीं वर्धे धर्तव्रतो हयोजसा समूतिभिः ||
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा |
सुदीतयो वो अद्रुहो.अपि कर्णे तरस्विनः सं रक्वभिः ||
तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि |
मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद राये नो विश्वा सुपथा कर्णोतु वज्री ||
तवं पुर इन्द्र चिकिदेना वयोजसा शविष्ठ शक्र नाशयध्यै |
तवद विश्वानि भुवनानि वज्रिन दयावा रेजेते पर्थिवी च भीषा ||
तन म रतमिन्द्र शूर चित्र पात्वपो न वज्रिन दुरिताति पर्षि भूरि |
कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य सप्र्हयाय्यस्य राजन ||

yā indra bhuja ābharaḥ svarvānasurebhyaḥ |
stotāramin maghavannasya vardhaya ye ca tve vṛktabarhiṣaḥ ||
yamindra dadhiṣe tvamaśvaṃ ghāṃ bhāghamavyayam |
yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau ||
ya indra sastyavrato.anuṣvāpamadevayuḥ |
svaiḥ ṣa evairmumurat poṣyaṃ rayiṃ sanutardhehi taṃ tataḥ ||
yacchakrāsi parāvati yadarvāvati vṛtrahan |
atastvā ghīrbhirdyughadindra keśibhiḥ sutāvānā vivāsati ||
yad vāsi rocane divaḥ samudrasyādhi viṣṭapi |
yat pārthive sadane vṛtrahantama yadantarikṣa ā ghahi ||
sa naḥ someṣu somapāḥ suteṣu śavasas pate |
mādayasva rādasā sūnṛtāvatendra rāyā parīṇasā ||
mā na indra parā vṛṇagh bhavā naḥ sadhamādyaḥ |
tvaṃ na ūtī tvamin na āpyaṃ mā na indra parā vṛṇak ||
asme indra sacā sute ni ṣadā pītaye madhu |
kṛdhī jaritremaghavannavo mahadasme indra sacā sute ||
na tvā devāsa āśata na martyāso adrivaḥ |
viśvā jātāniśavasābhibhūrasi na tvā devāsa āśata ||
viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūstatakṣurindraṃjajanuśca rājase |
kratvā varuṣṭhaṃ vara āmurimutoghramojiṣṭhaṃ tavasaṃ tarasvinam ||
samīṃ rebhāso asvarannindraṃ somasya pītaye |
svarpatiṃyadīṃ vṛdhe dhṛtavrato hyojasā samūtibhiḥ ||
nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā |
sudītayo vo adruho.api karṇe tarasvinaḥ saṃ ṛkvabhiḥ ||
tamindraṃ johavīmi maghavānamughraṃ satrā dadhānamapratiṣkutaṃ śavāṃsi |
maṃhiṣṭho ghīrbhirā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī ||
tvaṃ pura indra cikidenā vyojasā śaviṣṭha śakra nāśayadhyai |
tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā ||
tan ma ṛtamindra śūra citra pātvapo na vajrin duritāti parṣi bhūri |
kadā na indra rāya ā daśasyerviśvapsnyasya spṛhayāyyasya rājan ||


Next: Hymn 98