Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 76

इमं नु मायिनं हुव इन्द्रमीशानमोजसा |
मरुत्वन्तंन वर्ञ्जसे ||
अयमिन्द्रो मरुत्सखा वि वर्त्रस्याभिनच्छिरः |
वज्रेण शतपर्वणा ||
वाव्र्धानो मरुत्सखेन्द्रो वि वर्त्रमैरयत |
सर्जन समुद्रियापः ||
अयं ह येन वा इदं सवर्मरुत्वता जितम |
इन्द्रेण सोमपीतये ||
मरुत्वन्तं रजीषिणमोजस्वन्तं विरप्शिनम |
इन्द्रं गीर्भिर्हवामहे ||
इन्द्रं परत्नेन मन्मना मरुत्वन्तं हवामहे |
अस्य सोमस्य पीतये ||
मरुत्वानिन्द्र मीढ्वः पिबा सोमं शतक्रतो |
अस्मिन यज्ञेपुरुष्टुत ||
तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः |
हर्दा हूयन्त उक्थिनः ||
पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु |
वज्रं शिशान ओजसा ||
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः |
सोममिन्द्रचमू सुतम ||
अनु तवा रोदसी उभे करक्षमाणमक्र्पेताम |
इन्द्र यद दस्युहाभवः ||
वाचमष्टापदीमहं नवस्रक्तिं रतस्प्र्शम |
इन्द्रात परि तन्वं ममे ||

imaṃ nu māyinaṃ huva indramīśānamojasā |
marutvantaṃna vṛñjase ||
ayamindro marutsakhā vi vṛtrasyābhinacchiraḥ |
vajreṇa śataparvaṇā ||
vāvṛdhāno marutsakhendro vi vṛtramairayat |
sṛjan samudriyāapaḥ ||
ayaṃ ha yena vā idaṃ svarmarutvatā jitam |
indreṇa somapītaye ||
marutvantaṃ ṛjīṣiṇamojasvantaṃ virapśinam |
indraṃ ghīrbhirhavāmahe ||
indraṃ pratnena manmanā marutvantaṃ havāmahe |
asya somasya pītaye ||
marutvānindra mīḍhvaḥ pibā somaṃ śatakrato |
asmin yajñepuruṣṭuta ||
tubhyedindra marutvate sutāḥ somāso adrivaḥ |
hṛdā hūyanta ukthinaḥ ||
pibedindra marutsakhā sutaṃ somaṃ diviṣṭiṣu |
vajraṃ śiśāna ojasā ||
uttiṣṭhannojasā saha pītvī śipre avepayaḥ |
somamindracamū sutam ||
anu tvā rodasī ubhe krakṣamāṇamakṛpetām |
indra yad dasyuhābhavaḥ ||
vācamaṣṭāpadīmahaṃ navasraktiṃ ṛtaspṛśam |
indrāt pari tanvaṃ mame ||


Next: Hymn 77