Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 72

हविष कर्णुध्वमा गमदध्वर्युर्वनते पुनः |
विद्वानस्यप्रशासनम ||
नि तिग्ममभ्यंशुं सीदद धोता मनावधि |
जुषाणोस्य सख्यम ||
अन्तरिछन्ति तं जने रुद्रं परो मनीषया |
गर्भ्णन्ति जिह्वया ससम ||
जाम्यतीतपे धनुर्वयोधा अरुहद वनम |
दर्षदं जिह्वयावधीत ||
चरन वत्सो रुशन्निह निदातारं न विन्दते |
वेति सतोतवाम्ब्यम ||
उतो नवस्य यन महदश्वावद योजनं बर्हद |
दामा रथस्य दद्र्शे ||
दुहन्ति सप्तैकामुप दवा पञ्च सर्जतः |
तीर्थे सिन्धोरधि सवरे ||
आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत |
खेदया तरिव्र्ता दिवः ||
परि तरिधातुरध्वरं जूर्णिरेति नवीयसी |
मध्वा होतारो अञ्जते ||
सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम |
नीचीनबारमक्षितम ||
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु |
अवतस्य विसर्जने ||
गाव उपावतावतं मही यज्ञस्य रप्सुदा |
उभा कर्णाहिरण्यया ||
आ सुते सिञ्चत शरियं रोदस्योरभिश्रियम |
रसा दधीतव्र्षभम ||
ते जानत सवमोक्यं सं वत्सासो न मात्र्भिः |
मिथो नसन्त जामिभिः ||
उप सरक्वेषु बप्सतः कर्ण्वते धरुणं दिवि |
इन्द्रे अग्नानमः सवः ||
अधुक्षत पिप्युषीमिषमूर्जं सप्तपदीमरिः |
सूर्यस्य सप्त रश्मिभिः ||
सोमस्य मित्रावरुणोदिता सूर आ ददे |
तदातुरस्य भेषजम ||
उतो नवस्य यत पदं हर्यतस्य निधान्यम |
परि दयां जिह्वयातनत ||

haviṣ kṛṇudhvamā ghamadadhvaryurvanate punaḥ |
vidvānasyapraśāsanam ||
ni tighmamabhyaṃśuṃ sīdad dhotā manāvadhi |
juṣāṇoasya sakhyam ||
antarichanti taṃ jane rudraṃ paro manīṣayā |
ghṛbhṇanti jihvayā sasam ||
jāmyatītape dhanurvayodhā aruhad vanam |
dṛṣadaṃ jihvayāvadhīt ||
caran vatso ruśanniha nidātāraṃ na vindate |
veti stotavāmbyam ||
uto nvasya yan mahadaśvāvad yojanaṃ bṛhad |
dāmā rathasya dadṛśe ||
duhanti saptaikāmupa dvā pañca sṛjataḥ |
tīrthe sindhoradhi svare ||
ā daśabhirvivasvata indraḥ kośamacucyavīt |
khedayā trivṛtā divaḥ ||
pari tridhāturadhvaraṃ jūrṇireti navīyasī |
madhvā hotāro añjate ||
siñcanti namasāvatamuccācakraṃ parijmānam |
nīcīnabāramakṣitam ||
abhyāramidadrayo niṣiktaṃ puṣkare madhu |
avatasya visarjane ||
ghāva upāvatāvataṃ mahī yajñasya rapsudā |
ubhā karṇāhiraṇyayā ||
ā sute siñcata śriyaṃ rodasyorabhiśriyam |
rasā dadhītavṛṣabham ||
te jānata svamokyaṃ saṃ vatsāso na mātṛbhiḥ |
mitho nasanta jāmibhiḥ ||
upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi |
indre aghnānamaḥ svaḥ ||
adhukṣat pipyuṣīmiṣamūrjaṃ saptapadīmariḥ |
sūryasya sapta raśmibhiḥ ||
somasya mitrāvaruṇoditā sūra ā dade |
tadāturasya bheṣajam ||
uto nvasya yat padaṃ haryatasya nidhānyam |
pari dyāṃ jihvayātanat ||


Next: Hymn 73