Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 67

तयान नु कषत्रियानव आदित्यान याचिषामहे |
सुम्र्ळीकानभिष्टये ||
मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा |
आदित्यासो यथा विदुः ||
तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे |
आदित्यानामरंक्र्ते ||
महि वो महतामवो वरुण मित्रार्यमन |
अवांस्या वर्णीमहे ||
जीवान नो अभि धेतनादित्यासः पुरा हथात |
कद ध सथहवनश्रुतः ||
यद वः शरान्ताय सुन्वते वरूथमस्ति यच्छर्दिः |
तेना नो अधि वोचत ||
अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः |
आदित्या अद्भुतैनसः ||
मा नः सेतुः सिषेदयं महे वर्णक्तु नस परि |
इन्द्र इद धि शरुतो वशी ||
मा नो मर्चा रिपूणां वर्जिनानामविष्यवः |
देवा अभि पर मर्क्षत ||
उत तवामदिते मह्यहं देव्युप बरुवे |
सुम्र्ळीकामभिष्टये ||
पर्षि दीने गभीर आनुग्रपुत्रे जिघांसतः |
माकिस्तोकस्य नो रिषत ||
अनेहो न उरुव्रज उरूचि वि परसर्तवे |
कर्धि तोकाय जीवसे ||
ये मूर्धानः कषितीनामदब्धासः सवयशसः |
वरता रक्षन्ते अद्रुहः ||
ते न आस्नो वर्काणामादित्यासो मुमोचत |
सतेनं बद्धमिवादिते ||
अपो षु ण इयं शरुरादित्या अप दुर्मतिः |
अस्मदेत्वजघ्नुषी ||
शश्वद धि वः सुदानव आदित्या ऊतिभिर्वयम |
पुरा नूनं बुभुज्महे ||
शश्वन्तं हि परचेतसः परतियन्तं चिदेनसः |
देवाः कर्णुथ जीवसे ||
तत सु नो नव्यं सन्यस आदित्या यन मुमोचति |
बन्धाद बद्धमिवादिते ||
नास्माकमस्ति तत तर आदित्यासो अतिष्कदे |
यूयमस्मभ्यं मर्ळत ||
मा नो हेतिर्विवस्वत आदित्याः कर्त्रिमा शरुः |
पुरा नुजरसो वधीत ||
वि षु दवेषो वयंहतिमादित्यासो वि संहितम |
विष्वग वि वर्हता रपः ||

tyān nu kṣatriyānava ādityān yāciṣāmahe |
sumṛḷīkānabhiṣṭaye ||
mitro no atyaṃhatiṃ varuṇaḥ parṣadaryamā |
ādityāso yathā viduḥ ||
teṣāṃ hi citramukthyaṃ varūthamasti dāśuṣe |
ādityānāmaraṃkṛte ||
mahi vo mahatāmavo varuṇa mitrāryaman |
avāṃsyā vṛṇīmahe ||
jīvān no abhi dhetanādityāsaḥ purā hathāt |
kad dha sthahavanaśrutaḥ ||
yad vaḥ śrāntāya sunvate varūthamasti yacchardiḥ |
tenā no adhi vocata ||
asti devā aṃhorurvasti ratnamanāghasaḥ |
ādityā adbhutainasaḥ ||
mā naḥ setuḥ siṣedayaṃ mahe vṛṇaktu nas pari |
indra id dhi śruto vaśī ||
mā no mṛcā ripūṇāṃ vṛjinānāmaviṣyavaḥ |
devā abhi pra mṛkṣata ||
uta tvāmadite mahyahaṃ devyupa bruve |
sumṛḷīkāmabhiṣṭaye ||
parṣi dīne ghabhīra ānughraputre jighāṃsataḥ |
mākistokasya no riṣat ||
aneho na uruvraja urūci vi prasartave |
kṛdhi tokāya jīvase ||
ye mūrdhānaḥ kṣitīnāmadabdhāsaḥ svayaśasaḥ |
vratā rakṣante adruhaḥ ||
te na āsno vṛkāṇāmādityāso mumocata |
stenaṃ baddhamivādite ||
apo ṣu ṇa iyaṃ śarurādityā apa durmatiḥ |
asmadetvajaghnuṣī ||
śaśvad dhi vaḥ sudānava ādityā ūtibhirvayam |
purā nūnaṃ bubhujmahe ||
śaśvantaṃ hi pracetasaḥ pratiyantaṃ cidenasaḥ |
devāḥ kṛṇutha jīvase ||
tat su no navyaṃ sanyasa ādityā yan mumocati |
bandhād baddhamivādite ||
nāsmākamasti tat tara ādityāso atiṣkade |
yūyamasmabhyaṃ mṛḷata ||
mā no hetirvivasvata ādityāḥ kṛtrimā śaruḥ |
purā nujaraso vadhīt ||
vi ṣu dveṣo vyaṃhatimādityāso vi saṃhitam |
viṣvagh vi vṛhatā rapaḥ ||


Next: Hymn 68