Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 63

स पूर्व्यो महानां वेनः करतुभिरानजे |
यस्य दवारा मनुष पिता देवेषु धिय आनजे ||
दिवो मानं नोत सदन सोमप्र्ष्ठासो अद्रयः |
उक्था बरह्मच शंस्या ||
स विद्वानङगिरोभ्य इन्द्रो गा अव्र्णोदप |
सतुषे तदस्यपौंस्यम ||
स परत्नथा कविव्र्ध इन्द्रो वाकस्य वक्षणिः |
शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ||
आदू नु ते अनु करतुं सवाहा वरस्य यज्यवः |
शवात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ||
इन्द्रे विश्वानि वीर्या कर्तानि कर्त्वानि च |
यमर्का अध्वरं विदुः ||
यत पाञ्चजन्यया विशेन्द्रे घोषा अस्र्क्षत |
अस्त्र्णाद बर्हणा विपो.अर्यो मानस्य स कषयः ||
इयमु ते अनुष्टुतिश्चक्र्षे तानि पौंस्या |
परावश्चक्रस्य वर्तनिम ||
अस्य वर्ष्णो वयोदन उरु करमिष्ट जीवसे |
यवं न पश्वा ददे ||
तद दधाना अवस्यवो युष्माभिर्दक्षपितरः |
सयाम मरुत्वतो वर्धे ||
बळ रत्वियाय धाम्न रक्वभिः शूर नोनुमः |
जेषामेन्द्र तवया युजा ||
अस्मे रुद्रा मेहना पर्वतासो वर्त्रहत्ये भरहूतौ सजोषाः |
यः शंसते सतुवते धायि पज्र इन्द्रज्येष्ठा अस्मानवन्तु देवाः ||

sa pūrvyo mahānāṃ venaḥ kratubhirānaje |
yasya dvārā manuṣ pitā deveṣu dhiya ānaje ||
divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ |
ukthā brahmaca śaṃsyā ||
sa vidvānaṅghirobhya indro ghā avṛṇodapa |
stuṣe tadasyapauṃsyam ||
sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ |
śivo arkasya homanyasmatrā ghantvavase ||
ādū nu te anu kratuṃ svāhā varasya yajyavaḥ |
śvātramarkā anūṣatendra ghotrasya dāvane ||
indre viśvāni vīryā kṛtāni kartvāni ca |
yamarkā adhvaraṃ viduḥ ||
yat pāñcajanyayā viśendre ghoṣā asṛkṣata |
astṛṇād barhaṇā vipo.aryo mānasya sa kṣayaḥ ||
iyamu te anuṣṭutiścakṛṣe tāni pauṃsyā |
prāvaścakrasya vartanim ||
asya vṛṣṇo vyodana uru kramiṣṭa jīvase |
yavaṃ na paśvaā dade ||
tad dadhānā avasyavo yuṣmābhirdakṣapitaraḥ |
syāma marutvato vṛdhe ||
baḷ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ |
jeṣāmendra tvayā yujā ||
asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ |
yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmānavantu devāḥ ||


Next: Hymn 64