Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 26

युवोरु षू रथं हुवे सधस्तुत्याय सुरिषु |
अतुर्तदक्षाव्र्षणा वर्षण्वसू ||
युवं वरो सुषाम्णे महे तने नासत्या |
अवोभिर्यथो वर्षण वर्षण्वसू ||
ता वामद्य हवामहे हव्येभिर्वजिनीवसू |
पूर्वीरिष इषयन्तावति कषपः ||
आ वां वाहिष्ठो अश्विना रथो यातु शरुतो नर |
उप सतोमान तुरस्य दर्शथः शरिये ||
जुहुराणा चिदश्विना मन्येथां वर्षण्वसू |
युवं हि रुद्रा पर्षथो अति दविषः ||
दस्रा हि विश्वमानुषं मक्षूभिः परिदीयथः |
धियंजिन्वा मधुवर्णा शुभस पती ||
उप नो यातमश्विना राया विश्वपुषा सह |
मघवाना सुवीरावनपच्युता ||
आ मे अस्य परतीव्यमिन्द्रनासत्या गतम |
देवा देवेभिरद्य सचनस्तमा ||
वयं हि वां हवामह उक्षण्यन्तो वयश्ववत |
सुमतिभिरुप विप्राविहा गतम ||
अश्विना सव रषे सतुहि कुवित ते शरवतो हवम |
नेदीयसः कूळयातः पणीन्रुत ||
वैयश्वस्य शरुतं नरोतो मे अस्य वेदथः |
सजोषसा वरुणो मित्रो अर्यमा ||
युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः |
अहर-अहर्व्र्षण मह्यं शिक्षतम ||
यो वां यज्ञेभिराव्र्तो.अधिवस्त्र वधूरिव |
सपर्यन्त शुभे चक्राते अश्विना ||
यो वामुरुव्यचस्तमं चिकेतति नर्पाय्यम |
वर्तिरश्विना परि यातमस्मयू ||
अस्मभ्यं सु वर्षण्वसू यातं वर्तिर्न्र्पय्यम |
विषुद्रुहेव यज्ञमूहथुर्गिरा ||
वाहिष्ठो वां हवानां सतोमो दूतो हुवन नरा |
युवाभ्यां भूत्वश्विना ||
यददो दिवो अर्णव इषो व मदथो गर्हे |
शरुतमिन मे अमर्त्या ||
उत सया शवेतयावरी वाहिष्ठा वां नदीनाम |
सिन्धुर्हिरण्यवर्तनिः ||
समदेतय सुकीर्त्याश्विना शवेतया धिया |
वहेथे शुभ्रयावाना ||
युक्ष्वा हि तवं रथासहा युवस्व पोष्या वसो |
आन नो वायो मधु पिबास्माकं सवना गहि ||
तव वायव रतस्पते तवष्टुर्जामातरद्भुत |
अवांस्या वर्णीमहे ||
तवष्टुर्जामातरं वयमीशानं राय ईमहे |
सुतावन्तो वयुं दयुम्ना जनासः ||
वायो याहि शिवा दिवो वहस्व सु सवश्व्यम |
वहस्व महःप्र्थुपक्षसा रथे ||
तवां हि सुप्सरस्तमं नर्षदनेषु हूमहे |
गरावाणं नाश्वप्र्ष्ठं मंहना ||
स तवं नो देव मनसा वायो मन्दानो अग्रियः |
कर्धि वाजानपो धियः ||

yuvoru ṣū rathaṃ huve sadhastutyāya suriṣu |
aturtadakṣāvṛṣaṇā vṛṣaṇvasū ||
yuvaṃ varo suṣāmṇe mahe tane nāsatyā |
avobhiryatho vṛṣaṇa vṛṣaṇvasū ||
tā vāmadya havāmahe havyebhirvajinīvasū |
pūrvīriṣa iṣayantāvati kṣapaḥ ||
ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto nara |
upa stomān turasya darśathaḥ śriye ||
juhurāṇā cidaśvinā manyethāṃ vṛṣaṇvasū |
yuvaṃ hi rudrā parṣatho ati dviṣaḥ ||
dasrā hi viśvamānuṣaṃ makṣūbhiḥ paridīyathaḥ |
dhiyaṃjinvā madhuvarṇā śubhas patī ||
upa no yātamaśvinā rāyā viśvapuṣā saha |
maghavānā suvīrāvanapacyutā ||
ā me asya pratīvyamindranāsatyā ghatam |
devā devebhiradya sacanastamā ||
vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat |
sumatibhirupa viprāvihā ghatam ||
aśvinā sv ṛṣe stuhi kuvit te śravato havam |
nedīyasaḥ kūḷayātaḥ paṇīnruta ||
vaiyaśvasya śrutaṃ naroto me asya vedathaḥ |
sajoṣasā varuṇo mitro aryamā ||
yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ |
ahar-aharvṛṣaṇa mahyaṃ śikṣatam ||
yo vāṃ yajñebhirāvṛto.adhivastra vadhūriva |
saparyanta śubhe cakrāte aśvinā ||
yo vāmuruvyacastamaṃ ciketati nṛpāyyam |
vartiraśvinā pari yātamasmayū ||
asmabhyaṃ su vṛṣaṇvasū yātaṃ vartirnṛpayyam |
viṣudruheva yajñamūhathurghirā ||
vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā |
yuvābhyāṃ bhūtvaśvinā ||
yadado divo arṇava iṣo va madatho ghṛhe |
śrutamin me amartyā ||
uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām |
sindhurhiraṇyavartaniḥ ||
smadetaya sukīrtyāśvinā śvetayā dhiyā |
vahethe śubhrayāvānā ||
yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso |
ān no vāyo madhu pibāsmākaṃ savanā ghahi ||
tava vāyav ṛtaspate tvaṣṭurjāmātaradbhuta |
avāṃsyā vṛṇīmahe ||
tvaṣṭurjāmātaraṃ vayamīśānaṃ rāya īmahe |
sutāvanto vayuṃ dyumnā janāsaḥ ||
vāyo yāhi śivā divo vahasva su svaśvyam |
vahasva mahaḥpṛthupakṣasā rathe ||
tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe |
ghrāvāṇaṃ nāśvapṛṣṭhaṃ maṃhanā ||
sa tvaṃ no deva manasā vāyo mandāno aghriyaḥ |
kṛdhi vājānapo dhiyaḥ ||


Next: Hymn 27