Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 18

इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः |
आदित्यानामपूर्व्यं सवीमनि ||
अनर्वाणो हयेषां पन्था आदित्यानाम |
अदब्धाः सन्ति पायवः सुगेव्र्धः ||
तत सु नः सविता भगो वरुणो मित्रो अर्यमा |
शर्म यछन्तु सप्रथो यदीमहे ||
देवेभिर्देव्यदिते.अरिष्टभर्मन्ना गहि |
समत सूरिभिः पुरुप्रिये सुशर्मभिः ||
ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे |
अंहोश्चिदुरुचक्रयो.अनेहसः ||
अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः |
अदितिः पात्वंहसः सदाव्र्धा ||
उत सया नो दिवा मतिरदितिरूत्या गमत |
सा शन्ताति मयस करदप सरिधः ||
उत तया दैव्या भिषजा शं नः करतो अश्विना |
युयुयातामितो रपो अप सरिधः ||
शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः |
शं वातो वात्वरपा अप सरिधः ||
अपामीवामप सरिधमप सेधत दुर्मतिम |
आदित्यासो युयोतना नो अंहसः ||
युयोता शरुमस्मदानादित्यास उतामतिम |
रधग दवेषःक्र्णुत विश्ववेदसः ||
तत सु नः शर्म यछतादित्या यन मुमोचति |
एनस्वन्तं चिदेनसः सुदानवः ||
यो नः कश्चिद रिरिक्षति रक्षस्त्वेन मर्त्यः |
सवैः षेवै रिरिषीष्ट युर्जनः ||
समित तमघमश्नवद दुःशंसं मर्त्यं रिपुम |
यो अस्मत्रा दुर्हणावानुप दवयुः ||
पाकत्रा सथन देवा हर्त्सु जानीथ मर्त्यम |
उप दवयुं चाद्वयुं च वसवः ||
आ शर्म पर्वतानामोतापां वर्णीमहे |
दयावाक्षामारे अस्मद रपस कर्तम ||
ते नो भद्रेण शर्मणा युष्माकं नावा वसवः |
अति विश्वानि दुरिता पिपर्तन ||
तुचे तनाय तत सु नो दराघीय आयुर्जीवसे |
आदित्यासःसुमहसः कर्णोतन ||
यज्ञो हीळो वो अन्तर आदित्या अस्ति मर्ळत |
युष्मे इद वो अपि षमसि सजात्ये ||
बर्हद वरूथं मरुतां देवं तरातारमश्विना |
मित्रमीमहे वरुणं सवस्तये ||
अनेहो मित्रार्यमन नर्वद वरुण शंस्यम |
तरिवरूथं मरुतो यन्त नश्छर्दिः ||
ये चिद धि मर्त्युबन्धव आदित्या मनवः समसि |
पर सू नायुर्जीवसे तिरेतन ||

idaṃ ha nūnameṣāṃ sumnaṃ bhikṣeta martyaḥ |
ādityānāmapūrvyaṃ savīmani ||
anarvāṇo hyeṣāṃ panthā ādityānām |
adabdhāḥ santi pāyavaḥ sughevṛdhaḥ ||
tat su naḥ savitā bhagho varuṇo mitro aryamā |
śarma yachantu sapratho yadīmahe ||
devebhirdevyadite.ariṣṭabharmannā ghahi |
smat sūribhiḥ purupriye suśarmabhiḥ ||
te hi putrāso aditervidurdveṣāṃsi yotave |
aṃhościdurucakrayo.anehasaḥ ||
aditirno divā paśumaditirnaktamadvayāḥ |
aditiḥ pātvaṃhasaḥ sadāvṛdhā ||
uta syā no divā matiraditirūtyā ghamat |
sā śantāti mayas karadapa sridhaḥ ||
uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā |
yuyuyātāmito rapo apa sridhaḥ ||
śamaghniraghnibhiḥ karacchaṃ nastapatu sūryaḥ |
śaṃ vāto vātvarapā apa sridhaḥ ||
apāmīvāmapa sridhamapa sedhata durmatim |
ādityāso yuyotanā no aṃhasaḥ ||
yuyotā śarumasmadānādityāsa utāmatim |
ṛdhagh dveṣaḥkṛṇuta viśvavedasaḥ ||
tat su naḥ śarma yachatādityā yan mumocati |
enasvantaṃ cidenasaḥ sudānavaḥ ||
yo naḥ kaścid ririkṣati rakṣastvena martyaḥ |
svaiḥ ṣaevai ririṣīṣṭa yurjanaḥ ||
samit tamaghamaśnavad duḥśaṃsaṃ martyaṃ ripum |
yo asmatrā durhaṇāvānupa dvayuḥ ||
pākatrā sthana devā hṛtsu jānītha martyam |
upa dvayuṃ cādvayuṃ ca vasavaḥ ||
ā śarma parvatānāmotāpāṃ vṛṇīmahe |
dyāvākṣāmāre asmad rapas kṛtam ||
te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ |
ati viśvāni duritā pipartana ||
tuce tanāya tat su no drāghīya āyurjīvase |
ādityāsaḥsumahasaḥ kṛṇotana ||
yajño hīḷo vo antara ādityā asti mṛḷata |
yuṣme id vo api ṣmasi sajātye ||
bṛhad varūthaṃ marutāṃ devaṃ trātāramaśvinā |
mitramīmahe varuṇaṃ svastaye ||
aneho mitrāryaman nṛvad varuṇa śaṃsyam |
trivarūthaṃ maruto yanta naśchardiḥ ||
ye cid dhi mṛtyubandhava ādityā manavaḥ smasi |
pra sū naāyurjīvase tiretana ||


Next: Hymn 19