Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 15

तं वभि पर गायत पुरुहूतं पुरुष्टुतम |
इन्द्रं गीर्भिस्तविषमा विवासत ||
यस्य दविबर्हसो बर्हत सहो दाधार रोदसी |
गिरीन्रज्रानपः सवर्व्र्षत्वना ||
स राजसि पुरुष्टुत एको वर्त्राणि जिघ्नसे |
इन्द्र जैत्रा शरवस्या च यन्तवे ||
तं ते मदं गर्णीमसि वर्षणं पर्त्सु सासहिम |
उ लोकक्र्त्नुमद्रिवो हरिश्रियम ||
येन जयोतींष्यायवे मनवे च विवेदिथ |
मन्दानो अस्य बर्हिषो वि राजसि ||
तदद्या चित त उक्थिनो.अनु षटुवन्ति पूर्वथा |
वर्षपत्नीरपो जया दिवे-दिवे ||
तव तयदिन्द्रियं बर्हत तव शुष्ममुत करतुम |
वज्रं शिशाति धिषणा वरेण्यम ||
तव दयौरिन्द्र पौंस्यं पर्थिवी वर्धति शरवः |
तवामापः पर्वतासश्च हिन्विरे ||
तवां विष्णुर्ब्र्हन कषयो मित्रो गर्णाति वरुणः |
तवांशर्धो मदत्यनु मारुतम ||
तवं वर्षा जनानां मंहिष्ठ इन्द्र जज्ञिषे |
सत्रा विश्वा सवपत्यानि दधिषे ||
सत्रा तवं पुरुष्टुत एको वर्त्राणि तोशसे |
नान्य इन्द्रात्करणं भूय इन्वति ||
यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये |
अस्माकेभिर्न्र्भिरत्रा सवर्जय ||
अरं कषयाय नो महे विश्वा रूपाण्याविशन |
इन्द्रं जैत्राय हर्षया शचीपतिम ||

taṃ vabhi pra ghāyata puruhūtaṃ puruṣṭutam |
indraṃ ghīrbhistaviṣamā vivāsata ||
yasya dvibarhaso bṛhat saho dādhāra rodasī |
ghirīnrajrānapaḥ svarvṛṣatvanā ||
sa rājasi puruṣṭuta eko vṛtrāṇi jighnase |
indra jaitrā śravasyā ca yantave ||
taṃ te madaṃ ghṛṇīmasi vṛṣaṇaṃ pṛtsu sāsahim |
u lokakṛtnumadrivo hariśriyam ||
yena jyotīṃṣyāyave manave ca viveditha |
mandāno asya barhiṣo vi rājasi ||
tadadyā cit ta ukthino.anu ṣṭuvanti pūrvathā |
vṛṣapatnīrapo jayā dive-dive ||
tava tyadindriyaṃ bṛhat tava śuṣmamuta kratum |
vajraṃ śiśāti dhiṣaṇā vareṇyam ||
tava dyaurindra pauṃsyaṃ pṛthivī vardhati śravaḥ |
tvāmāpaḥ parvatāsaśca hinvire ||
tvāṃ viṣṇurbṛhan kṣayo mitro ghṛṇāti varuṇaḥ |
tvāṃśardho madatyanu mārutam ||
tvaṃ vṛṣā janānāṃ maṃhiṣṭha indra jajñiṣe |
satrā viśvā svapatyāni dadhiṣe ||
satrā tvaṃ puruṣṭuta eko vṛtrāṇi tośase |
nānya indrātkaraṇaṃ bhūya invati ||
yadindra manmaśastvā nānā havanta ūtaye |
asmākebhirnṛbhiratrā svarjaya ||
araṃ kṣayāya no mahe viśvā rūpāṇyāviśan |
indraṃ jaitrāya harṣayā śacīpatim ||


Next: Hymn 16