Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 98

अध्वर्यवो ऽरुणं दुग्धम अंशुं जुहोतन वर्षभाय कषितीनाम |
गौराद वेदीयां अवपानम इन्द्रो विश्वाहेद याति सुतसोमम इछन ||
यद दधिषे परदिवि चार्व अन्नं दिवे-दिवे पीतिम इद अस्य वक्षि |
उत हर्दोत मनसा जुषाण उशन्न इन्द्र परस्थितान पाहि सोमान ||
जज्ञानः सोमं सहसे पपाथ पर ते माता महिमानम उवाच |
एन्द्र पप्राथोर्व अन्तरिक्षं युधा देवेभ्यो वरिवश चकर्थ ||
यद योधया महतो मन्यमानान साक्षाम तान बाहुभिः शाशदानान |
यद वा नर्भिर वर्त इन्द्राभियुध्यास तं तवयाजिं सौश्रवसं जयेम ||
परेन्द्रस्य वोचम परथमा कर्तानि पर नूतना मघवा या चकार |
यदेद अदेवीर असहिष्ट माया अथाभवत केवलः सोमो अस्य ||
तवेदं विश्वम अभितः पशव्यं यत पश्यसि चक्षसा सूर्यस्य |
गवाम असि गोपतिर एक इन्द्र भक्षीमहि ते परयतस्य वस्वः ||
बर्हस्पते युवम इन्द्रश च वस्वो दिव्यस्येशाथे उत पार्थिवस्य |
धत्तं रयिं सतुवते कीरये चिद यूयम पात सवस्तिभिः सदा नः ||

adhvaryavo 'ruṇaṃ dughdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām |
ghaurād vedīyāṃ avapānam indro viśvāhed yāti sutasomam ichan ||
yad dadhiṣe pradivi cārv annaṃ dive-dive pītim id asya vakṣi |
uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān ||
jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca |
endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha ||
yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān |
yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema ||
prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra |
yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya ||
tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya |
ghavām asi ghopatir eka indra bhakṣīmahi te prayatasya vasvaḥ ||
bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||


Next: Hymn 99