Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 82

इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यछतम |
दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पर्तनासु दूढ्यः ||
सम्राळ अन्यः सवराळ अन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू |
विश्वे देवासः परमे वयोमनि सं वामोजोव्र्षणा सं बलं दधुः ||
अन्वपां खान्यत्र्न्तमोजसा सूर्यमैरयतं दिवि परभु ||
म |
इन्द्रावरुणा मदे अस्य मायिनो.अपिन्वतमपितः पिन्वतं धियः ||
युवामिद युत्सु पर्तनासु वह्नयो युवां कषेमस्य परसवे मितज्ञवः |
ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ||
इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्यमज्मना |
कषेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते ||
महे शुल्काय वरुणस्य नु तविष ओजो मिमाते धरुवमस्य यत सवम |
अजामिमन्यः शनथयन्तमातिरद दभ्रेभिरन्यः पर वर्णोति भूयसः ||
न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन |
यस्य देवा गछथो वीथो अध्वरं न तं मर्तस्य नशते परिह्व्र्तिः ||
अर्वां नरा दैव्येनावसा गतं शर्णुतं हवं यदि मे जुजोषथः |
युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यछतम ||
अस्माकमिन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कर्ष्ट्योजसा |
यद वां हवन्त उभये अध सप्र्धि नरस्तोकस्य तनयस्य सातिषु ||
अस्मे इन्द्रो वरुणो मित्रो अर्यमा दयुम्नं यछन्तु महि शर्मसप्रथः |
अवध्रं जयोतिरदितेरताव्र्धो देवस्य शलोकं सवितुर्मनामहे ||

indrāvaruṇā yuvamadhvarāya no viśe janāya mahi śarma yachatam |
dīrghaprayajyumati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ ||
samrāḷ anyaḥ svarāḷ anya ucyate vāṃ mahāntāvindrāvaruṇā mahāvasū |
viśve devāsaḥ parame vyomani saṃ vāmojovṛṣaṇā saṃ balaṃ dadhuḥ ||
anvapāṃ khānyatṛntamojasā sūryamairayataṃ divi prabhu ||
m |
indrāvaruṇā made asya māyino.apinvatamapitaḥ pinvataṃ dhiyaḥ ||
yuvāmid yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ |
īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe ||
indrāvaruṇā yadimāni cakrathurviśvā jātāni bhuvanasyamajmanā |
kṣemeṇa mitro varuṇaṃ duvasyati marudbhirughraḥ śubhamanya īyate ||
mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvamasya yat svam |
ajāmimanyaḥ śnathayantamātirad dabhrebhiranyaḥ pra vṛṇoti bhūyasaḥ ||
na tamaṃho na duritāni martyamindrāvaruṇā na tapaḥ kutaścana |
yasya devā ghachatho vītho adhvaraṃ na taṃ martasya naśate parihvṛtiḥ ||
arvāṃ narā daivyenāvasā ghataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ |
yuvorhi sakhyamuta vā yadāpyaṃ mārḍīkamindrāvaruṇā ni yachatam ||
asmākamindrāvaruṇā bhare-bhare puroyodhā bhavataṃ kṛṣṭyojasā |
yad vāṃ havanta ubhaye adha spṛdhi narastokasya tanayasya sātiṣu ||
asme indro varuṇo mitro aryamā dyumnaṃ yachantu mahi śarmasaprathaḥ |
avadhraṃ jyotiraditertāvṛdho devasya ślokaṃ saviturmanāmahe ||


Next: Hymn 83