Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 77

उपो रुरुचे युवतिर्न योषा विश्वं जीवं परसुवन्ती चरायै |
अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि ||
विश्वं परतीची सप्रथा उदस्थाद रुशद वासो बिभ्रतीशुक्रमश्वैत |
हिरण्यवर्णा सुद्र्शीकसन्द्र्ग गवां मातानेत्र्यह्नामरोचि ||
देवानां चक्षुः सुभगा वहन्ती शवेतं नयन्ती सुद्र्शीकमश्वम |
उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु परभूता ||
अन्तिवामा दूरे अमित्रमुछोर्वीं गव्यूतिमभयं कर्धी नः |
यावय दवेष आ भरा वसूनि चोदय राधो गर्णते मघोनि ||
अस्मे शरेष्ठेभिर्भानुभिर्वि भाह्युषो देवि परतिरन्ती न आयुः |
इषं च नो दधती विश्ववारे गोमदश्वावद रथवच्च राधः ||
यां तवा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः |
सास्मासु धा रयिं रष्वं बर्हन्तं यूयं पात .. . ||

upo ruruce yuvatirna yoṣā viśvaṃ jīvaṃ prasuvantī carāyai |
abhūdaghniḥ samidhe mānuṣāṇāmakarjyotirbādhamānā tamāṃsi ||
viśvaṃ pratīcī saprathā udasthād ruśad vāso bibhratīśukramaśvait |
hiraṇyavarṇā sudṛśīkasandṛgh ghavāṃ mātānetryahnāmaroci ||
devānāṃ cakṣuḥ subhaghā vahantī śvetaṃ nayantī sudṛśīkamaśvam |
uṣā adarśi raśmibhirvyaktā citrāmaghā viśvamanu prabhūtā ||
antivāmā dūre amitramuchorvīṃ ghavyūtimabhayaṃ kṛdhī naḥ |
yāvaya dveṣa ā bharā vasūni codaya rādho ghṛṇate maghoni ||
asme śreṣṭhebhirbhānubhirvi bhāhyuṣo devi pratirantī na āyuḥ |
iṣaṃ ca no dadhatī viśvavāre ghomadaśvāvad rathavacca rādhaḥ ||
yāṃ tvā divo duhitarvardhayantyuṣaḥ sujāte matibhirvasiṣṭhāḥ |
sāsmāsu dhā rayiṃ ṛṣvaṃ bṛhantaṃ yūyaṃ pāta .. . ||


Next: Hymn 78