Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 67

परति वां रथं नर्पती जरध्यै हविष्मता मनसा यज्ञियेन |
यो वां दूतो न धिष्ण्यावजीगरछा सूनुर्न पितरा विवक्मि ||
अशोच्यग्निः समिधानो अस्मे उपो अद्र्श्रन तमसश्चिदन्ताः |
अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ||
अभि वां नूनमश्विना सुहोता सतोमैः सिषक्ति नासत्या विवक्वान |
पूर्वीभिर्यातं पथ्याभिरर्वाक सवर्विदा वसुमता रथेन ||
अवोर्वां नूनमश्विना युवाकुर्हुवे यद वां सुते माध्वीवसूयुः |
आ वां वहन्तु सथविरासो अश्वाः पिबाथो अस्मेसुषुता मधूनि ||
पराचीमु देवाश्विना धियं मे.अम्र्ध्रां सातये कर्तं वसूयुम |
विश्वा अविष्टं वाज आ पुरन्धीस्ता नः शक्तं शचीपती शचीभिः ||
अविष्टं धीष्वश्विना न आसु परजावद रेतो अह्रयं नो अस्तु |
आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिंगमेम ||
एष सय वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे |
अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ||
एकस्मिन योगे भुरणा समाने परि वां सप्त सरवतो रथो गात |
न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयोवहन्ति ||
असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति |
पर ये बन्धुं सून्र्ताभिस्तिरन्ते गव्या पर्ञ्चन्तो अश्व्या मघानि ||
नू मे हवमा शर्णुतं युवाना यासिष्टं वर्तिरश्विनाविरावत |
धत्तं रत्नानि जरतं च सूरीन यूयं पात .. . ||

prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena |
yo vāṃ dūto na dhiṣṇyāvajīgharachā sūnurna pitarā vivakmi ||
aśocyaghniḥ samidhāno asme upo adṛśran tamasaścidantāḥ |
aceti keturuṣasaḥ purastācchriye divo duhiturjāyamānaḥ ||
abhi vāṃ nūnamaśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān |
pūrvībhiryātaṃ pathyābhirarvāk svarvidā vasumatā rathena ||
avorvāṃ nūnamaśvinā yuvākurhuve yad vāṃ sute mādhvīvasūyuḥ |
ā vāṃ vahantu sthavirāso aśvāḥ pibātho asmesuṣutā madhūni ||
prācīmu devāśvinā dhiyaṃ me.amṛdhrāṃ sātaye kṛtaṃ vasūyum |
viśvā aviṣṭaṃ vāja ā purandhīstā naḥ śaktaṃ śacīpatī śacībhiḥ ||
aviṣṭaṃ dhīṣvaśvinā na āsu prajāvad reto ahrayaṃ no astu |
ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃghamema ||
eṣa sya vāṃ pūrvaghatveva sakhye nidhirhito mādhvī rāto asme |
aheḷatā manasā yātamarvāghaśnantā havyaṃ mānuṣīṣu vikṣu ||
ekasmin yoghe bhuraṇā samāne pari vāṃ sapta sravato ratho ghāt |
na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayovahanti ||
asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti |
pra ye bandhuṃ sūnṛtābhistirante ghavyā pṛñcanto aśvyā maghāni ||
nū me havamā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartiraśvināvirāvat |
dhattaṃ ratnāni jarataṃ ca sūrīn yūyaṃ pāta .. . ||


Next: Hymn 68