Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 59

यं तरायध्व इदम-इदं देवासो यं च नयथ |
तस्मा अग्ने वरुण मित्रार्यमन मरुतः शर्म यछत ||
युष्माकं देवा अवसाहनि परिय ईजानस्तरति दविषः |
पर स कषयं तिरते वि महीरिषो यो वो वराय दाशति ||
नहि वश्चरमं चन वसिष्ठः परिमंसते |
अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः ||
नहि व ऊतिः पर्तनासु मर्धति यस्मा अराध्वं नरः |
अभि व आवर्त सुमतिर्नवीयसी तूयं यात पिपीषवः ||
ओ षु घर्ष्विराधसो यातनान्धांसि पीतये |
इमा वो हव्या मरुतो ररे हि कं मो षवन्यत्र गन्तन ||
आ च नो बर्हिः सदताविता च न सपार्हाणि दातवे वसु |
अस्रेधन्तो मरुतः सोम्ये मधौ सवाहेह मादयाध्वै ||
सस्वश्चिद धि तन्वः शुम्भमाना आ हंसासो नीलप्र्ष्ठा अपप्तन |
विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ||
यो नो मरुतो अभि दुर्ह्र्णायुस्तिरश्चित्तानि वसवो जिघांसति |
दरुहः पाशान परति स मुचीष्ट तपिष्ठेन हन्मनाहन्तना तम ||
सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन |
युष्माकोतीरिशादसः ||
गर्हमेधास आ गत मरुतो माप भूतन |
युष्माकोती सुदानवः ||
इहेह वः सवतवसः कवयः सूर्यत्वचः |
यज्ञं मरुत आव्र्णे ||
तर्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम |
उर्वारुकमिवबन्धनान मर्त्योर्मुक्षीय माम्र्तात ||

yaṃ trāyadhva idam-idaṃ devāso yaṃ ca nayatha |
tasmā aghne varuṇa mitrāryaman marutaḥ śarma yachata ||
yuṣmākaṃ devā avasāhani priya ījānastarati dviṣaḥ |
pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati ||
nahi vaścaramaṃ cana vasiṣṭhaḥ parimaṃsate |
asmākamadya marutaḥ sute sacā viśve pibata kāminaḥ ||
nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ |
abhi va āvart sumatirnavīyasī tūyaṃ yāta pipīṣavaḥ ||
o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye |
imā vo havyā maruto rare hi kaṃ mo ṣvanyatra ghantana ||
ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu |
asredhanto marutaḥ somye madhau svāheha mādayādhvai ||
sasvaścid dhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan |
viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ ||
yo no maruto abhi durhṛṇāyustiraścittāni vasavo jighāṃsati |
druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanāhantanā tam ||
sāntapanā idaṃ havirmarutastajjujuṣṭana |
yuṣmākotīriśādasaḥ ||
ghṛhamedhāsa ā ghata maruto māpa bhūtana |
yuṣmākotī sudānavaḥ ||
iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ |
yajñaṃ maruta āvṛṇe ||
tryambakaṃ yajāmahe sughandhiṃ puṣṭivardhanam |
urvārukamivabandhanān mṛtyormukṣīya māmṛtāt ||


Next: Hymn 60