Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 39

ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत परतीची जूर्णिर्देवतातिमेति |
भेजाते अद्री रथ्येव पन्थां रतं होता न इषितो यजाति ||
पर वाव्र्जे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते |
विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा सवस्तये नियुत्वान ||
जमया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः |
अर्वाक पथ उरुज्रयः कर्णुध्वं शरोता दूतस्य जग्मुषो नो अस्य ||
ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः |
तानध्वर उशतो यक्ष्यग्ने शरुष्टी भगं नासत्या पुरन्धिम ||
आग्ने गिरो दिव आ पर्थिव्या मित्रं वह वरुणमिन्द्रमग्निम |
आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम ||
ररे हव्यं मतिभिर्यज्ञियानां नक्षत कामं मर्त्यानामसिन्वन |
धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ||
नू रोदसी अभिष्टुते वसिष्ठैरतावानो वरुणो मित्रो अग्निः |
यछन्तु चन्द्रा उपमं नो अर्कं यूयं पात ... ||

ūrdhvo aghniḥ sumatiṃ vasvo aśret pratīcī jūrṇirdevatātimeti |
bhejāte adrī rathyeva panthāṃ ṛtaṃ hotā na iṣito yajāti ||
pra vāvṛje suprayā barhireṣāmā viśpatīva bīriṭa iyāte |
viśāmaktoruṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān ||
jmayā atra vasavo ranta devā urāvantarikṣe marjayanta śubhrāḥ |
arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jaghmuṣo no asya ||
te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ |
tānadhvara uśato yakṣyaghne śruṣṭī bhaghaṃ nāsatyā purandhim ||
āghne ghiro diva ā pṛthivyā mitraṃ vaha varuṇamindramaghnim |
āryamaṇamaditiṃ viṣṇumeṣāṃ sarasvatī maruto mādayantām ||
rare havyaṃ matibhiryajñiyānāṃ nakṣat kāmaṃ martyānāmasinvan |
dhātā rayimavidasyaṃ sadāsāṃ sakṣīmahi yujyebhirnu devaiḥ ||
nū rodasī abhiṣṭute vasiṣṭhairtāvāno varuṇo mitro aghniḥ |
yachantu candrā upamaṃ no arkaṃ yūyaṃ pāta ... ||


Next: Hymn 40