Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 33

शवित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि परमन्दुः |
उत्तिष्ठन वोचे परि बर्हिषो नॄन न मे दूरादवितवे वसिष्ठाः ||
दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम |
पाशद्युम्नस्य वायतस्य सोमात सुतादिन्द्रो.अव्र्णीतावसिष्ठान ||
एवेन नु कं सिन्धुमेभिस्ततारेवेन नु कं भेदमेभिर्जघान |
एवेन नु कं दाशराज्ञे सुदासं परावदिन्द्रो बरह्मणा वो वसिष्ठाः ||
जुष्टी नरो बरह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ |
यच्छक्वरीषु बर्हता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः ||
उद दयामिवेत तर्ष्णजो नाथितासो.अदीधयुर्दाशराज्ञे वर्तासः |
वसिष्ठस्य सतुवत इन्द्रो अश्रोदुरुं तर्त्सुभ्यो अक्र्णोदु लोकम ||
दण्डा इवेद गोजनास आसन परिछिन्ना भरता अर्भकासः |
अभवच्च पुरेता वसिष्ठ आदित तर्त्सूनां विशो अप्रथन्त ||
तरयः कर्ण्वन्ति भुवनेषु रेतस्तिस्रः परजा आर्या जयोतिरग्राः |
तरयो घर्मास उषसं सचन्ते सर्वानित ताननुविदुर्वसिष्ठाः ||
सूर्यस्येव वक्षथो जयोतिरेषां समुद्रस्येव महिमा गभीरः |
वातस्येव परजवो नान्येन सतोमो वसिष्ठा अन्वेतवे वः ||
त इन निण्यं हर्दयस्य परकेतैः सहस्रवल्शमभि संचरन्ति |
यमेन ततं परिधिं वयन्तो.अप्सरस उप सेदुर्वसिष्ठाः ||
विद्युतो जयोतिः परि संजिहानं मित्रावरुणा यदपश्यतां तवा |
तत ते जन्मोतैकं वसिष्ठागस्त्यो यत तवा विशाजभार ||
उतासि मैत्रावरुणो वसिष्ठोर्वश्या बरह्मन मनसो.अधि जातः |
दरप्सं सकन्नं बरह्मणा दैव्येन विश्वे देवाः पुष्करे तवाददन्त ||
स परकेत उभयस्य परविद्वान सहस्रदान उत वा सदानः |
यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ||
सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम |
ततो ह मान उदियाय मध्यात ततो जातं रषिमाहुर्वसिष्ठम ||
उक्थभ्र्तं सामभ्र्तं बिभर्ति गरावाणं बिभ्रत पर वदात्यग्रे |
उपैनमाध्वं सुमनस्यमाना आ वो गछाति परत्र्दो वसिष्ठः ||

śvityañco mā dakṣiṇataskapardā dhiyaṃjinvāso abhi hi pramanduḥ |
uttiṣṭhan voce pari barhiṣo nṝn na me dūrādavitave vasiṣṭhāḥ ||
dūrādindramanayannā sutena tiro vaiśantamati pāntamughram |
pāśadyumnasya vāyatasya somāt sutādindro.avṛṇītāvasiṣṭhān ||
even nu kaṃ sindhumebhistatāreven nu kaṃ bhedamebhirjaghāna |
even nu kaṃ dāśarājñe sudāsaṃ prāvadindro brahmaṇā vo vasiṣṭhāḥ ||
juṣṭī naro brahmaṇā vaḥ pitṝṇāmakṣamavyayaṃ na kilā riṣātha |
yacchakvarīṣu bṛhatā raveṇendre śuṣmamadadhātā vasiṣṭhāḥ ||
ud dyāmivet tṛṣṇajo nāthitāso.adīdhayurdāśarājñe vṛtāsaḥ |
vasiṣṭhasya stuvata indro aśroduruṃ tṛtsubhyo akṛṇodu lokam ||
daṇḍā ived ghoajanāsa āsan parichinnā bharatā arbhakāsaḥ |
abhavacca puraetā vasiṣṭha ādit tṛtsūnāṃ viśo aprathanta ||
trayaḥ kṛṇvanti bhuvaneṣu retastisraḥ prajā āryā jyotiraghrāḥ |
trayo gharmāsa uṣasaṃ sacante sarvānit tānanuvidurvasiṣṭhāḥ ||
sūryasyeva vakṣatho jyotireṣāṃ samudrasyeva mahimā ghabhīraḥ |
vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ ||
ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśamabhi saṃcaranti |
yamena tataṃ paridhiṃ vayanto.apsarasa upa sedurvasiṣṭhāḥ ||
vidyuto jyotiḥ pari saṃjihānaṃ mitrāvaruṇā yadapaśyatāṃ tvā |
tat te janmotaikaṃ vasiṣṭhāghastyo yat tvā viśaājabhāra ||
utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso.adhi jātaḥ |
drapsaṃ skannaṃ brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta ||
sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ |
yamena tataṃ paridhiṃ vayiṣyannapsarasaḥ pari jajñe vasiṣṭhaḥ ||
satre ha jātāviṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam |
tato ha māna udiyāya madhyāt tato jātaṃ ṛṣimāhurvasiṣṭham ||
ukthabhṛtaṃ sāmabhṛtaṃ bibharti ghrāvāṇaṃ bibhrat pra vadātyaghre |
upainamādhvaṃ sumanasyamānā ā vo ghachāti pratṛdo vasiṣṭhaḥ ||


Next: Hymn 34