Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 31

पर व इन्द्राय मादनं हर्यश्वाय गायत |
सखायः सोमपाव्ने ||
शंसेदुक्थं सुदानव उत दयुक्षं यथा नरः |
चक्र्मा सत्यराधसे ||
तवं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो |
तवं हिरण्ययुर्वसो ||
वयमिन्द्र तवायवो.अभि पर णोनुमो वर्षन |
विद्धी तवस्य नो वसो ||
मा नो निदे च वक्तवे.अर्यो रन्धीरराव्णे |
तवे अपि करतुर्मम ||
तवं वर्मासि सप्रथः पुरोयोधश्च वर्त्रहन |
तवया परतिब्रुवे युजा ||
महानुतासि यस्य ते.अनु सवधावरी सहः |
मम्नाते इन्द्ररोदसी ||
तं तवा मरुत्वती परि भुवद वाणी सयावरी |
नक्षमाणा सह दयुभिः ||
ऊर्ध्वासस्त्वान्विन्दवो भुवन दस्ममुप दयवि |
सं ते नमन्त कर्ष्टयः ||
पर वो महे महिव्र्धे भरध्वं परचेतसे पर सुमतिं कर्णुध्वम |
विशः पूर्वीः पर चरा चर्षणिप्राः ||
उरुव्यचसे महिने सुव्र्क्तिमिन्द्राय बरह्म जनयन्त विप्राः |
तस्य वरतानि न मिनन्ति धीराः ||
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै |
हर्यश्वाय बर्हया समापीन ||

pra va indrāya mādanaṃ haryaśvāya ghāyata |
sakhāyaḥ somapāvne ||
śaṃsedukthaṃ sudānava uta dyukṣaṃ yathā naraḥ |
cakṛmā satyarādhase ||
tvaṃ na indra vājayustvaṃ ghavyuḥ śatakrato |
tvaṃ hiraṇyayurvaso ||
vayamindra tvāyavo.abhi pra ṇonumo vṛṣan |
viddhī tvasya no vaso ||
mā no nide ca vaktave.aryo randhīrarāvṇe |
tve api kraturmama ||
tvaṃ varmāsi saprathaḥ puroyodhaśca vṛtrahan |
tvayā pratibruve yujā ||
mahānutāsi yasya te.anu svadhāvarī sahaḥ |
mamnāte indrarodasī ||
taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī |
nakṣamāṇā saha dyubhiḥ ||
ūrdhvāsastvānvindavo bhuvan dasmamupa dyavi |
saṃ te namanta kṛṣṭayaḥ ||
pra vo mahe mahivṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam |
viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ ||
uruvyacase mahine suvṛktimindrāya brahma janayanta viprāḥ |
tasya vratāni na minanti dhīrāḥ ||
indraṃ vāṇīranuttamanyumeva satrā rājānaṃ dadhire sahadhyai |
haryaśvāya barhayā samāpīn ||


Next: Hymn 32