Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 26

न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः |
तस्मा उक्थं जनये यज्जुजोषन नर्वन नवीयः शर्णवद यथा नः ||
उक्थ-उक्थे सोम इन्द्रं ममाद नीथे-नीथे मघवानं सुतासः |
यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ||
चकार ता कर्णवन नूनमन्या यानि बरुवन्ति वेधसः सुतेषु |
जनीरिव पतिरेकः समानो नि माम्र्जे पुर इन्द्रःसु सर्वाः ||
एवा तमाहुरुत शर्ण्व इन्द्र एको विभक्ता तरणिर्मघानाम |
मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चतप्रियाणि ||
एवा वसिष्ठ इन्द्रमूतये नॄन कर्ष्टीनां वर्षभं सुते गर्णाति |
सहस्रिण उप नो माहि वाजान यूयं पात ... ||

na soma indramasuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ |
tasmā ukthaṃ janaye yajjujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ ||
uktha-ukthe soma indraṃ mamāda nīthe-nīthe maghavānaṃ sutāsaḥ |
yadīṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante ||
cakāra tā kṛṇavan nūnamanyā yāni bruvanti vedhasaḥ suteṣu |
janīriva patirekaḥ samāno ni māmṛje pura indraḥsu sarvāḥ ||
evā tamāhuruta śṛṇva indra eko vibhaktā taraṇirmaghānām |
mithastura ūtayo yasya pūrvīrasme bhadrāṇi saścatapriyāṇi ||
evā vasiṣṭha indramūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute ghṛṇāti |
sahasriṇa upa no māhi vājān yūyaṃ pāta ... ||


Next: Hymn 27