Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 22

पिबा सोममिन्द्र मन्दतु तवा यं ते सुषाव हर्यश्वाद्रिः |
सोतुर्बाहुभ्यां सुयतो नार्वा ||
यस्ते मदो युज्यश्चारुरस्ति येन वर्त्राणि हर्यश्व हंसि |
स तवामिन्द्र परभूवसो ममत्तु ||
बोधा सु मे मघवन वाचमेमां यां ते वसिष्ठो अर्चतिप्रशस्तिम |
इमा बरह्म सधमादे जुषस्व ||
शरुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम |
कर्ष्वा दुवांस्यन्तमा सचेमा ||
न ते गिरो अपि मर्ष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान |
सदा ते नाम सवयशो विवक्मि ||
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते तवामित |
मारे अस्मन मघवञ जयोक कः ||
तुभ्येदिमा सवना शूर विश्वा तुभ्यं बरह्माणि वर्धना कर्णोमि |
तवं नर्भिर्हव्यो विश्वधासि ||
नू चिन नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र |
न वीर्यमिन्द्र ते न राधः ||
ये च पूर्व रषयो ये च नूत्ना इन्द्र बरह्माणि जनयन्त विप्राः |
अस्मे ते सन्तु सख्या शिवानि यूयं पात ... ||

pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ |
soturbāhubhyāṃ suyato nārvā ||
yaste mado yujyaścārurasti yena vṛtrāṇi haryaśva haṃsi |
sa tvāmindra prabhūvaso mamattu ||
bodhā su me maghavan vācamemāṃ yāṃ te vasiṣṭho arcatipraśastim |
imā brahma sadhamāde juṣasva ||
śrudhī havaṃ vipipānasyādrerbodhā viprasyārcato manīṣām |
kṛṣvā duvāṃsyantamā sacemā ||
na te ghiro api mṛṣye turasya na suṣṭutimasuryasya vidvān |
sadā te nāma svayaśo vivakmi ||
bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvāmit |
māre asman maghavañ jyok kaḥ ||
tubhyedimā savanā śūra viśvā tubhyaṃ brahmāṇi vardhanā kṛṇomi |
tvaṃ nṛbhirhavyo viśvadhāsi ||
nū cin nu te manyamānasya dasmodaśnuvanti mahimānamughra |
na vīryamindra te na rādhaḥ ||
ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ |
asme te santu sakhyā śivāni yūyaṃ pāta ... ||


Next: Hymn 23