Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 65

एषा सया नो दुहिता दिवोजाः कषितीरुछन्ती मानुषीरजीगः |
या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून ||
वि तद ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः |
अग्रं यज्ञस्य बर्हतो नयन्तीर्वि ता बाधन्तेतम ऊर्म्यायाः ||
शरवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय |
मघोनीर्वीरवत पत्यमाना अवो धात विधते रत्नमद्य ||
इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः |
इदा विप्राय जरते यदुक्था नि षम मावते वहथ पुर चित ||
इदा हि त उषो अद्रिसानो गोत्रा गवामन्गिरसो गर्णन्ति |
वयर्केण बिभिदुर्ब्रह्मणा च सत्या नर्णामभवद देवहूतिः ||
उछा दिवो दुहितः परत्नवन नो भरद्वाजवद विधते मघोनि |
सुवीरं रयिं गर्णते रिरीह्युरुगायमधि धेहि शरवो नः ||

eṣā syā no duhitā divojāḥ kṣitīruchantī mānuṣīrajīghaḥ |
yā bhānunā ruśatā rāmyāsvajñāyi tirastamasaścidaktūn ||
vi tad yayuraruṇayughbhiraśvaiścitraṃ bhāntyuṣasaścandrarathāḥ |
aghraṃ yajñasya bṛhato nayantīrvi tā bādhantetama ūrmyāyāḥ ||
śravo vājamiṣamūrjaṃ vahantīrni dāśuṣa uṣaso martyāya |
maghonīrvīravat patyamānā avo dhāta vidhate ratnamadya ||
idā hi vo vidhate ratnamastīdā vīrāya dāśuṣa uṣāsaḥ |
idā viprāya jarate yadukthā ni ṣma māvate vahatha pura cit ||
idā hi ta uṣo adrisāno ghotrā ghavāmanghiraso ghṛṇanti |
vyarkeṇa bibhidurbrahmaṇā ca satyā nṛṇāmabhavad devahūtiḥ ||
uchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni |
suvīraṃ rayiṃ ghṛṇate rirīhyurughāyamadhi dhehi śravo naḥ ||


Next: Hymn 66