Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 63

कव तया वल्गू पुरुहूताद्य दूतो न सतोमो.अविदन नमस्वान |
आ यो अर्वां नासत्या ववर्त परेष्ठा हयसथो अस्य मन्मन ||
अरं मे गन्तं हवनायास्मै गर्णाना यथा पिबाथो अन्धः |
परि ह तयद वर्तिर्याथो रिषो न यत परो नान्तरस्तुतुर्यात ||
अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम |
उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन ||
ऊर्ध्वो वामग्निरध्वरेष्वस्थात पर रातिरेति जूर्णिनीघ्र्ताची |
पर होता गूर्तमना उराणो.अयुक्त यो नासत्या हवीमन ||
अधि शरिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम |
पर मायाभिर्मायिना भूतमत्र नरा नर्तू जनिमन यज्ञियानाम ||
युवं शरीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुःसूर्यायाः |
पर वां वयो वपुषे.अनु पप्तन नक्षद वाणी सुष्टुता धिष्ण्या वाम ||
आ वां वयो.अश्वासो वहिष्ठा अभि परयो नासत्या वहन्तु |
पर वां रथो मनोजवा असर्जीषः पर्क्ष इषिधो अनु पूर्वीः ||
पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम |
सतुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन ||
उत म रज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा |
शाण्डो दाद धिरणिनः समद्दिष्टीन दश वशासो अभिषाच रष्वान ||
सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात |
भरद्वाजाय वीर नू गिरे दाद धता रक्षांसि पुरुदंससा सयुः ||
आ वां सुम्ने वरिमन सूरिभिः षयाम ||

kva tyā valghū puruhūtādya dūto na stomo.avidan namasvān |
ā yo arvāṃ nāsatyā vavarta preṣṭhā hyasatho asya manman ||
araṃ me ghantaṃ havanāyāsmai ghṛṇānā yathā pibātho andhaḥ |
pari ha tyad vartiryātho riṣo na yat paro nāntarastuturyāt ||
akāri vāmandhaso varīmannastāri barhiḥ suprāyaṇatamam |
uttānahasto yuvayurvavandā vāṃ nakṣanto adraya āñjan ||
ūrdhvo vāmaghniradhvareṣvasthāt pra rātireti jūrṇinīghṛtācī |
pra hotā ghūrtamanā urāṇo.ayukta yo nāsatyā havīman ||
adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim |
pra māyābhirmāyinā bhūtamatra narā nṛtū janiman yajñiyānām ||
yuvaṃ śrībhirdarśatābhirābhiḥ śubhe puṣṭimūhathuḥsūryāyāḥ |
pra vāṃ vayo vapuṣe.anu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām ||
ā vāṃ vayo.aśvāso vahiṣṭhā abhi prayo nāsatyā vahantu |
pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ ||
puru hi vāṃ purubhujā deṣṇaṃ dhenuṃ na iṣaṃ pinvatamasakrām |
stutaśca vāṃ mādhvī suṣṭutiśca rasāśca ye vāmanu rātimaghman ||
uta ma ṛjre purayasya raghvī sumīḷhe śataṃ peruke ca pakvā |
śāṇḍo dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān ||
saṃ vāṃ śatā nāsatyā sahasrāśvānāṃ purupanthā ghire dāt |
bharadvājāya vīra nū ghire dād dhatā rakṣāṃsi purudaṃsasā syuḥ ||
ā vāṃ sumne variman sūribhiḥ ṣyām ||


Next: Hymn 64