Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 60

शनथद वर्त्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात |
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ||
ता योधिष्टमभि गा इन्द्र नूनमपः सवरुषसो अग्न ऊळ्हः |
दिशः सवरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान ||
आ वर्त्रहणा वर्त्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक |
युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ||
ता हुवे ययोरिदं पप्ने विश्वं पुरा कर्तम |
इन्द्राग्नी नमर्धतः ||
उग्रा विघनिना मर्ध इन्द्राग्नी हवामहे |
ता नो मर्ळात ईद्र्शे ||
हतो वर्त्राण्यार्या हतो दासानि सत्पती |
हतो विश्वा अप दविषः ||
इन्द्राग्नी युवामिमे.अभि सतोमा अनूषत |
पिबतं शम्भुवा सुतम ||
या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा |
इन्द्राग्नी ताभिरा गतम ||
ताभिरा गछतं नरोपेदं सवनं सुतम |
इन्द्राग्नी सोमपीतये ||
तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत |
कर्ष्णाक्र्णोति जिह्वया ||
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः |
दयुम्नाय सुतरा अपः ||
ता नो वाजवतीरिष आशून पिप्र्तमर्वतः |
इन्द्रमग्निं च वोळ्हवे ||
उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै |
उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम ||
आ नो गव्येभिरश्व्यैर्वसव्यैरुप गछतम |
सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ||
इन्द्राग्नी शर्णुतं हवं यजमानस्य सुन्वतः |
वीतं हव्यान्या गतं पिबतं सोम्यं मधु ||

śnathad vṛtramuta sanoti vājamindrā yo aghnī sahurī saparyāt |
irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā ||
tā yodhiṣṭamabhi ghā indra nūnamapaḥ svaruṣaso aghna ūḷhaḥ |
diśaḥ svaruṣasa indra citrā apo ghā aghne yuvase niyutvān ||
ā vṛtrahaṇā vṛtrahabhiḥ śuṣmairindra yātaṃ namobhiraghne arvāk |
yuvaṃ rādhobhirakavebhirindrāghne asme bhavatamuttamebhiḥ ||
tā huve yayoridaṃ papne viśvaṃ purā kṛtam |
indrāghnī namardhataḥ ||
ughrā vighaninā mṛdha indrāghnī havāmahe |
tā no mṛḷāta īdṛśe ||
hato vṛtrāṇyāryā hato dāsāni satpatī |
hato viśvā apa dviṣaḥ ||
indrāghnī yuvāmime.abhi stomā anūṣata |
pibataṃ śambhuvā sutam ||
yā vāṃ santi puruspṛho niyuto dāśuṣe narā |
indrāghnī tābhirā ghatam ||
tābhirā ghachataṃ naropedaṃ savanaṃ sutam |
indrāghnī somapītaye ||
tamīḷiṣva yo arciṣā vanā viśvā pariṣvajat |
kṛṣṇākṛṇoti jihvayā ||
ya iddha āvivāsati sumnamindrasya martyaḥ |
dyumnāya sutarā apaḥ ||
tā no vājavatīriṣa āśūn pipṛtamarvataḥ |
indramaghniṃ ca voḷhave ||
ubhā vāmindrāghnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai |
ubhā dātārāviṣāṃ rayīṇāmubhā vājasya sātaye huve vām ||
ā no ghavyebhiraśvyairvasavyairupa ghachatam |
sakhāyau devau sakhyāya śambhuvendrāghnī tā havāmahe ||
indrāghnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ |
vītaṃ havyānyā ghataṃ pibataṃ somyaṃ madhu ||


Next: Hymn 61