Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 44

यो रयिवो रयिन्तमो यो दयुम्नैर्द्युम्नवत्तमः |
सोमः सुतः स इन्द्र ते.अस्ति सवधापते मदः ||
यः शग्मस्तुविशग्म ते रायो दामा मतीनाम |
सोमः सुतः ... ||
येन वर्द्धो न शवसा तुरो न सवाभिरूतिभिः |
सोमः सुतः ... ||
तयमु वो अप्रहणं गर्णीषे शवसस पतिम |
इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम ||
यं वर्धयन्तीद गिरः पतिं तुरस्य राधसः |
तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ||
तद व उक्थस्य बर्हणेन्द्रायोपस्त्र्णीषणि |
विपो न यस्योतयो वि यद रोहन्ति सक्षितः ||
अविदद दक्षं मित्रो नवीयान पपानो देवेभ्यो वस्यो अचैत |
ससवान सतौलाभिर्धौतरीभिरुरुष्या पायुरभवत सखिभ्यः ||
रतस्य पथि वेधा अपायि शरिये मनांसि देवासो अक्रन |
दधानो नाम महो वचोभिर्वपुर्द्र्शये वेन्यो वयावः ||
दयुमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः |
वर्षीयो वयः कर्णुहि शचीभिर्धनस्य सातावस्मानविड्ढि ||
इन्द्र तुभ्यमिन मघवन्नभूम वयं दात्रे हरिवो मा विवेनः |
नकिरापिर्दद्र्शे मर्त्यत्रा किमङग रध्रचोदनन्त्वाहुः ||
मा जस्वने वर्षभ नो ररीथा मा ते रेवतः सख्ये रिषाम |
पूर्वीष ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन पर वर्हाप्र्णतः ||
उदभ्राणीव सतनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या |
तवमसि परदिवः कारुधाया मा तवादामान आ दभन्मघोनः ||
अध्वर्यो वीर पर महे सुतानामिन्द्राय भर स हयस्य राजा |
यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वाव्र्धे गर्णतां रषीणाम ||
अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वर्त्राण्यप्रती जघान |
तमु पर होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै ||
पाता सुतमिन्द्रो अस्तु सोमं हन्ता वर्त्रं वज्रेण मन्दसानः |
गन्ता यज्ञं परावतश्चिदछा वसुर्धीनामविता कारुधायाः ||
इदं तयत पात्रमिन्द्रपानमिन्द्रस्य परियमम्र्तमपायि |
मत्सद यथा सौमनसाय देवं वयस्मद दवेषो युयवद वयंहः ||
एना मन्दानो जहि शूर शत्रूञ जामिमजामिं मघवन्नमित्रान |
अभिषेणानभ्यादेदिशानान पराच इन्द्र पर मर्णाजही च ||
आसु षमा णो मघवन्निन्द्र पर्त्स्वस्मभ्यं महि वरिवः सुगं कः |
अपां तोकस्य तनयस्य जेष इन्द्र सूरीन कर्णुहिस्मा नो अर्धम ||
आ तवा हरयो वर्षणो युजाना वर्षरथासो वर्षरश्मयो.अत्याः |
अस्मत्राञ्चो वर्षणो वज्रवाहो वर्ष्णे मदाय सुयुजोवहन्तु ||
आ ते वर्षन वर्षणो दरोणमस्थुर्घ्र्तप्रुषो नोर्मयो मदन्तः |
इन्द्र पर तुभ्यं वर्षभिः सुतानां वर्ष्णे भरन्तिव्र्षभाय सोमम ||
वर्षासि दिवो वर्षभः पर्थिव्या वर्षा सिन्धूनां वर्षभस्तियानाम |
वर्ष्णे त इन्दुर्व्र्षभ पीपाय सवादू रसो मधुपेयो वराय ||
अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत |
अयं सवस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ||
अयमक्र्णोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः |
अयं तरिधातु दिवि रोचनेषु तरितेषु विन्ददम्र्तं निगूळ्हम ||
अयं दयावाप्र्थिवी वि षकभायदयं रथमयुनक सप्तरश्मिम |
अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम ||

yo rayivo rayintamo yo dyumnairdyumnavattamaḥ |
somaḥ sutaḥ sa indra te.asti svadhāpate madaḥ ||
yaḥ śaghmastuviśaghma te rāyo dāmā matīnām |
somaḥ sutaḥ ... ||
yena vṛddho na śavasā turo na svābhirūtibhiḥ |
somaḥ sutaḥ ... ||
tyamu vo aprahaṇaṃ ghṛṇīṣe śavasas patim |
indraṃ viśvāsāhaṃ naraṃ maṃhiṣṭhaṃ viśvacarṣaṇim ||
yaṃ vardhayantīd ghiraḥ patiṃ turasya rādhasaḥ |
taminnvasya rodasī devī śuṣmaṃ saparyataḥ ||
tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi |
vipo na yasyotayo vi yad rohanti sakṣitaḥ ||
avidad dakṣaṃ mitro navīyān papāno devebhyo vasyo acait |
sasavān staulābhirdhautarībhiruruṣyā pāyurabhavat sakhibhyaḥ ||
ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran |
dadhāno nāma maho vacobhirvapurdṛśaye venyo vyāvaḥ ||
dyumattamaṃ dakṣaṃ dhehyasme sedhā janānāṃ pūrvīrarātīḥ |
varṣīyo vayaḥ kṛṇuhi śacībhirdhanasya sātāvasmānaviḍḍhi ||
indra tubhyamin maghavannabhūma vayaṃ dātre harivo mā vivenaḥ |
nakirāpirdadṛśe martyatrā kimaṅgha radhracodanantvāhuḥ ||
mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma |
pūrvīṣ ṭa indra niṣṣidho janeṣu jahyasuṣvīn pra vṛhāpṛṇataḥ ||
udabhrāṇīva stanayanniyartīndro rādhāṃsyaśvyāni ghavyā |
tvamasi pradivaḥ kārudhāyā mā tvādāmāna ā dabhanmaghonaḥ ||
adhvaryo vīra pra mahe sutānāmindrāya bhara sa hyasya rājā |
yaḥ pūrvyābhiruta nūtanābhirghīrbhirvāvṛdhe ghṛṇatāṃ ṛṣīṇām ||
asya made puru varpāṃsi vidvānindro vṛtrāṇyapratī jaghāna |
tamu pra hoṣi madhumantamasmai somaṃ vīrāya śipriṇe pibadhyai ||
pātā sutamindro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ |
ghantā yajñaṃ parāvataścidachā vasurdhīnāmavitā kārudhāyāḥ ||
idaṃ tyat pātramindrapānamindrasya priyamamṛtamapāyi |
matsad yathā saumanasāya devaṃ vyasmad dveṣo yuyavad vyaṃhaḥ ||
enā mandāno jahi śūra śatrūñ jāmimajāmiṃ maghavannamitrān |
abhiṣeṇānabhyādediśānān parāca indra pra mṛṇājahī ca ||
āsu ṣmā ṇo maghavannindra pṛtsvasmabhyaṃ mahi varivaḥ sughaṃ kaḥ |
apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhismā no ardham ||
ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo.atyāḥ |
asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujovahantu ||
ā te vṛṣan vṛṣaṇo droṇamasthurghṛtapruṣo normayo madantaḥ |
indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharantivṛṣabhāya somam ||
vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabhastiyānām |
vṛṣṇe ta indurvṛṣabha pīpāya svādū raso madhupeyo varāya ||
ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇimastabhāyat |
ayaṃ svasya piturāyudhānīnduramuṣṇādaśivasya māyāḥ ||
ayamakṛṇoduṣasaḥ supatnīrayaṃ sūrye adadhājjyotirantaḥ |
ayaṃ tridhātu divi rocaneṣu triteṣu vindadamṛtaṃ nighūḷham ||
ayaṃ dyāvāpṛthivī vi ṣkabhāyadayaṃ rathamayunak saptaraśmim |
ayaṃ ghoṣu śacyā pakvamantaḥ somo dādhāra daśayantramutsam ||


Next: Hymn 45