Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 15

इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिम्र्ञ्जसे गिरा |
वेतीद दिवो जनुषा कच्चिदा शुचिर्ज्योक चिदत्ति गर्भो यदच्युतम ||
मित्रं न यं सुधितं भर्गवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम |
स तवं सुप्रीतो वीतहव्ये अद्भुत परशस्तिभिर्महयसे दिवे दिवे ||
स तवं दक्षस्याव्र्को वर्धो भूरर्यः परस्यान्तरस्य तरुषः |
रायः सूनो सहसो मर्त्येष्वा छर्दिर्यछ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ||
दयुतानं वो अतिथिं सवर्णरमग्निं होतारं मनुषः सवध्वरम |
विप्रं न दयुक्षवचसं सुव्र्क्तिभिर्हव्यवाहमरतिं देवं रञ्जसे ||
पावकया यश्चितयन्त्या कर्पा कषामन रुरुच उषसो न भानुना |
तूर्वन न यामन्नेतशस्य नू रण आ यो घर्णे न तत्र्षाणो अजरः ||
अग्निम-अग्निं वः समिधा दुवस्यत परियम-परियं वो अतिथिं गर्णीषणि |
उप वो गीर्भिरम्र्तं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ||
समिद्धमग्निं समिधा गिरा गर्णे शुचिं पावकं पुरो अध्वरे धरुवम |
विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम ||
तवां दूतमग्ने अम्र्तं युगे-युगे हव्यवाहं दधिरे पायुमीड्यम |
देवासश्च मर्तासश्च जाग्र्विं विभुं विश्पतिं नमसा नि षेदिरे ||
विभूषन्नग्न उभयाननु वरता दूतो देवानां रजसी समीयसे |
यत ते धीतिं सुमतिमाव्र्णीमहे.अध समा नस्त्रिवरूथः शिवो भव ||
तं सुप्रतीकं सुद्र्शं सवञ्चमविद्वांसो विदुष्टरं सपेम |
स यक्षद विश्वा वयुनानि विद्वान पर हव्यमग्निरम्र्तेषु वोचत ||
तमग्ने पास्युत तं पिपर्षि यस्त आनट कवये शूर धीतिम |
यज्ञस्य वा निशितिं वोदितिं वा तमित पर्णक्षि शवसोत राया ||
तवमग्ने वनुष्यतो नि पाहि तवमु नः सहसावन्नवद्यात |
सं तवा धवस्मन्वदभ्येतु पाथः सं रयि सप्र्हयाय्यःसहस्री ||
अग्निर्होता गर्हपतिः स राजा विश्वा वेद जनिमा जातवेदः |
देवानामुत यो मर्त्यानां यजिष्ठः स पर यजतां रतावा ||
अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष टवं हि यज्वा |
रता यजासि महिना वि यद भूर्हव्या वह यविष्ठ या ते अद्य ||
अभि परयांसि सुधितानि हि खयो नि तवा दधीत रोदसी यजध्यै |
अवा नो मघवन वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ||
अग्ने विश्वेभिः सवनीक देवैरूर्णावन्तं परथमः सीद योनिम |
कुलायिनं घर्तवन्तं सवित्रे यज्ञं नय यजमानाय साधु ||
इममु तयमथर्ववदग्निं मन्थन्ति वेधसः |
यमङकूयन्तमानयन्नमूरं शयाव्याभ्यः ||
जनिष्वा देववीतये सर्वताता सवस्तये |
आ देवान वक्ष्यम्र्तान रताव्र्धो यज्ञं देवेषु पिस्प्र्शः ||
वयमु तवा गर्हपते जनानामग्ने अकर्म समिधा बर्हन्तम |
अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि ||

imamū ṣu vo atithimuṣarbudhaṃ viśvāsāṃ viśāṃ patimṛñjase ghirā |
vetīd divo januṣā kaccidā śucirjyok cidatti gharbho yadacyutam ||
mitraṃ na yaṃ sudhitaṃ bhṛghavo dadhurvanaspatāvīḍyamūrdhvaśociṣam |
sa tvaṃ suprīto vītahavye adbhuta praśastibhirmahayase dive dive ||
sa tvaṃ dakṣasyāvṛko vṛdho bhūraryaḥ parasyāntarasya taruṣaḥ |
rāyaḥ sūno sahaso martyeṣvā chardiryacha vītahavyāya sapratho bharadvājāya saprathaḥ ||
dyutānaṃ vo atithiṃ svarṇaramaghniṃ hotāraṃ manuṣaḥ svadhvaram |
vipraṃ na dyukṣavacasaṃ suvṛktibhirhavyavāhamaratiṃ devaṃ ṛñjase ||
pāvakayā yaścitayantyā kṛpā kṣāman ruruca uṣaso na bhānunā |
tūrvan na yāmannetaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ ||
aghnim-aghniṃ vaḥ samidhā duvasyata priyam-priyaṃ vo atithiṃ ghṛṇīṣaṇi |
upa vo ghīrbhiramṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ ||
samiddhamaghniṃ samidhā ghirā ghṛṇe śuciṃ pāvakaṃ puro adhvare dhruvam |
vipraṃ hotāraṃ puruvāramadruhaṃ kaviṃ sumnairīmahe jātavedasam ||
tvāṃ dūtamaghne amṛtaṃ yughe-yughe havyavāhaṃ dadhire pāyumīḍyam |
devāsaśca martāsaśca jāghṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire ||
vibhūṣannaghna ubhayānanu vratā dūto devānāṃ rajasī samīyase |
yat te dhītiṃ sumatimāvṛṇīmahe.adha smā nastrivarūthaḥ śivo bhava ||
taṃ supratīkaṃ sudṛśaṃ svañcamavidvāṃso viduṣṭaraṃ sapema |
sa yakṣad viśvā vayunāni vidvān pra havyamaghniramṛteṣu vocat ||
tamaghne pāsyuta taṃ piparṣi yasta ānaṭ kavaye śūra dhītim |
yajñasya vā niśitiṃ voditiṃ vā tamit pṛṇakṣi śavasota rāyā ||
tvamaghne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt |
saṃ tvā dhvasmanvadabhyetu pāthaḥ saṃ rayi spṛhayāyyaḥsahasrī ||
aghnirhotā ghṛhapatiḥ sa rājā viśvā veda janimā jātavedaḥ |
devānāmuta yo martyānāṃ yajiṣṭhaḥ sa pra yajatāṃ ṛtāvā ||
aghne yadadya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā |
ṛtā yajāsi mahinā vi yad bhūrhavyā vaha yaviṣṭha yā te adya ||
abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai |
avā no maghavan vājasātāvaghne viśvāni duritā tarema tā tarema tavāvasā tarema ||
aghne viśvebhiḥ svanīka devairūrṇāvantaṃ prathamaḥ sīda yonim |
kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu ||
imamu tyamatharvavadaghniṃ manthanti vedhasaḥ |
yamaṅkūyantamānayannamūraṃ śyāvyābhyaḥ ||
janiṣvā devavītaye sarvatātā svastaye |
ā devān vakṣyamṛtān ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ ||
vayamu tvā ghṛhapate janānāmaghne akarma samidhā bṛhantam |
asthūri no ghārhapatyāni santu tighmena nastejasā saṃ śiśādhi ||


Next: Hymn 16