Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 11

यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न परयुक्ति |
आ नो मित्रावरुणा नासत्या दयावा होत्राय पर्थिवी वव्र्त्याः ||
तवं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु |
पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव सवाम ||
धन्या चिद धि तवे धिषणा वष्टि पर देवाञ जन्म गर्णते यजध्यै |
वेपिष्ठो अङगिरसां यद ध विप्रो मधु छन्दो भनति रेभ इष्टौ ||
अदिद्युतत सवपाको विभावाग्ने यजस्व रोदसी उरूची |
आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ||
वर्ञ्जे ह यन नमसा बर्हिरग्नावयामि सरुग घर्तवती सुव्र्क्तिः |
अम्यक्षि सद्म सदने पर्थिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ||
दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः |
रायः सूनो सहसो वावसाना अति सरसेम वर्जनं नांहः ||

yajasva hotariṣito yajīyānaghne bādho marutāṃ na prayukti |
ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ ||
tvaṃ hotā mandratamo no adhrughantardevo vidathā martyeṣu |
pāvakayā juhvā vahnirāsāghne yajasva tanvaṃ tava svām ||
dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma ghṛṇate yajadhyai |
vepiṣṭho aṅghirasāṃ yad dha vipro madhu chando bhanati rebha iṣṭau ||
adidyutat svapāko vibhāvāghne yajasva rodasī urūcī |
āyuṃ na yaṃ namasā rātahavyā añjanti suprayasaṃ pañca janāḥ ||
vṛñje ha yan namasā barhiraghnāvayāmi srugh ghṛtavatī suvṛktiḥ |
amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ ||
daśasyā naḥ purvaṇīka hotardevebhiraghne aghnibhiridhānaḥ |
rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ ||


Next: Hymn 12