Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 7

मूर्धानं दिवो अरतिं पर्थिव्या वैश्वानरं रत आ जातमग्निम |
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ||
नाभिं यज्ञानां सदनं रयीणां महामाहावमभिसं नवन्त |
वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ||
तवद विप्रो जायते वाज्यग्ने तवद वीरासो अभिमातिषाहः |
वैश्वानर तवमस्मासु धेहि वसूनि राजन सप्र्हयाय्याणि ||
तवां विश्वे अम्र्त जायमानं शिशुं न देवा अभि सं नवन्ते |
तव करतुभिरम्र्तत्वमायन वैश्वानर यत पित्रोरदीदेः ||
वैश्वानर तव तानि वरतानि महान्यग्ने नकिरा दधर्ष |
यज्जायमानः पित्रोरुपस्थे.अविन्दः केतुं वयुनेष्वह्नाम ||
वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अम्र्तस्य केतुना |
तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुःसप्त विस्रुहः ||
वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः |
परि यो विश्वा भुवनानि पप्रथे.अदब्धो गोपा अम्र्तस्य रक्षिता ||

mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaraṃ ṛta ā jātamaghnim |
kaviṃ samrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ ||
nābhiṃ yajñānāṃ sadanaṃ rayīṇāṃ mahāmāhāvamabhisaṃ navanta |
vaiśvānaraṃ rathyamadhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ ||
tvad vipro jāyate vājyaghne tvad vīrāso abhimātiṣāhaḥ |
vaiśvānara tvamasmāsu dhehi vasūni rājan spṛhayāyyāṇi ||
tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante |
tava kratubhiramṛtatvamāyan vaiśvānara yat pitroradīdeḥ ||
vaiśvānara tava tāni vratāni mahānyaghne nakirā dadharṣa |
yajjāyamānaḥ pitrorupasthe.avindaḥ ketuṃ vayuneṣvahnām ||
vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā |
tasyedu viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥsapta visruhaḥ ||
vi yo rajāṃsyamimīta sukraturvaiśvānaro vi divo rocanā kaviḥ |
pari yo viśvā bhuvanāni paprathe.adabdho ghopā amṛtasya rakṣitā ||


Next: Hymn 8