Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 4

यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि |
एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान ||
स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात |
विश्वायुर्यो अम्र्तो मर्त्येषूषर्भुद भूदतिथिर्जातवेदाः ||
दयावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः |
वि य इनोत्यजरः पावको.अश्नस्य चिच्छिश्नथत पूर्व्याणि ||
वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम |
स तवं न ऊर्जसन ऊर्जं धा राजेव जेरव्र्के कषेष्यन्तः ||
नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून |
तुर्याम यस्त आदिशामरातीरत्यो न हरुतः पततः परिह्रुत ||
आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा |
चित्रो नयत परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन ||
तवां हि मन्द्रतममर्कशोकैर्वव्र्महे महि नः शरोष्यग्ने |
इन्द्रं न तवा शवसा देवता वायुं पर्णन्ति राधसान्र्तमाः ||
नू नो अग्ने.अव्र्केभिः सवस्ति वेषि रायः पथिभिः पर्ष्यंहः |
ता सूरिभ्यो गर्णते रासि सुम्नं मदेम शतहिमाःसुवीराः ||

yathā hotarmanuṣo devatātā yajñebhiḥ sūno sahaso yajāsi |
evā no adya samanā samānānuśannaghna uśato yakṣi devān ||
sa no vibhāvā cakṣaṇirna vastoraghnirvandāru vedyaścano dhāt |
viśvāyuryo amṛto martyeṣūṣarbhud bhūdatithirjātavedāḥ ||
dyāvo na yasya panayantyabhvaṃ bhāsāṃsi vaste sūryo na śukraḥ |
vi ya inotyajaraḥ pāvako.aśnasya cicchiśnathat pūrvyāṇi ||
vadmā hi sūno asyadmasadvā cakre aghnirjanuṣājmānnam |
sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jeravṛke kṣeṣyantaḥ ||
nitikti yo vāraṇamannamatti vāyurna rāṣṭryatyetyaktūn |
turyāma yasta ādiśāmarātīratyo na hrutaḥ patataḥ parihrut ||
ā sūryo na bhānumadbhirarkairaghne tatantha rodasī vi bhāsā |
citro nayat pari tamāṃsyaktaḥ śociṣā patmannauśijo na dīyan ||
tvāṃ hi mandratamamarkaśokairvavṛmahe mahi naḥ śroṣyaghne |
indraṃ na tvā śavasā devatā vāyuṃ pṛṇanti rādhasānṛtamāḥ ||
nū no aghne.avṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣyaṃhaḥ |
tā sūribhyo ghṛṇate rāsi sumnaṃ madema śatahimāḥsuvīrāḥ ||


Next: Hymn 5