Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 76

आ भात्य अग्निर उषसाम अनीकम उद विप्राणां देवया वाचो अस्थुः |
अर्वाञ्चा नूनं रथ्येह यातम पीपिवांसम अश्विना घर्मम अछ ||
न संस्क्र्तम पर मिमीतो गमिष्ठान्ति नूनम अश्विनोपस्तुतेह |
दिवाभिपित्वे ऽवसागमिष्ठा परत्य अवर्तिं दाशुषे शम्भविष्ठा ||
उता यातं संगवे परातर अह्नो मध्यंदिन उदिता सूर्यस्य |
दिवा नक्तम अवसा शंतमेन नेदानीम पीतिर अश्विना ततान ||
इदं हि वाम परदिवि सथानम ओक इमे गर्हा अश्विनेदं दुरोणम |
आ नो दिवो बर्हतः पर्वताद आद्भ्यो यातम इषम ऊर्जं वहन्ता ||
सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||

ā bhāty aghnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ |
arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam acha ||
na saṃskṛtam pra mimīto ghamiṣṭhānti nūnam aśvinopastuteha |
divābhipitve 'vasāghamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā ||
utā yātaṃ saṃghave prātar ahno madhyaṃdina uditā sūryasya |
divā naktam avasā śaṃtamena nedānīm pītir aśvinā tatāna ||
idaṃ hi vām pradivi sthānam oka ime ghṛhā aśvinedaṃ duroṇam |
ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā ||
sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema |
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni ||


Next: Hymn 77