Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 66

आ चिकितान सुक्रतू देवौ मर्त रिशादसा |
वरुणाय रतपेशसे दधीत परयसे महे ||
ता हि कषत्रम अविह्रुतं सम्यग असुर्यम आशाते |
अध वरतेव मानुषं सवर ण धायि दर्शतम ||
ता वाम एषे रथानाम उर्वीं गव्यूतिम एषाम |
रातहव्यस्य सुष्टुतिं दध्र्क सतोमैर मनामहे ||
अधा हि काव्या युवं दक्षस्य पूर्भिर अद्भुता |
नि केतुना जनानां चिकेथे पूतदक्षसा ||
तद रतम पर्थिवि बर्हच छरवेष रषीणाम |
जरयसानाव अरम पर्थ्व अति कषरन्ति यामभिः ||
आ यद वाम ईयचक्षसा मित्र वयं च सूरयः |
वयचिष्ठे बहुपाय्ये यतेमहि सवराज्ये ||

ā cikitāna sukratū devau marta riśādasā |
varuṇāya ṛtapeśase dadhīta prayase mahe ||
tā hi kṣatram avihrutaṃ samyagh asuryam āśāte |
adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam ||
tā vām eṣe rathānām urvīṃ ghavyūtim eṣām |
rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe ||
adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā |
ni ketunā janānāṃ cikethe pūtadakṣasā ||
tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām |
jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ ||
ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ |
vyaciṣṭhe bahupāyye yatemahi svarājye ||


Next: Hymn 67